________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीकाअ १ स. १६ अक लघदोह निरूपणम्
-
तस्स पुव्वसंगइयस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमह सोचाणिसम्महतुट्रेसयाओ भवणाओपडिनिक्खमइ पडिनिक्खमित्ता जेणामेव सेणिए राया तेणामेव उवागच्छइ, उवागच्छित्ता करयल० अंजलिं कटु एवं क्यासी-एवं खलु ताओ! मम पुत्वसंगइएणंसोहम्मकप्प वासिणा देवेणं खिप्पामेव सगजिया सविजुया पंचवन्नमेहनिनाओवसोहिया दिव्वा पाउससिरी विउ व्वया, तं विउलेणं मम चुल्लम उया धारिणी देवी अकालदोहलं। तएणं से सेणिए राया अभयस्स कु. मारस्स अंतिए एयमदं सोचा णिसम्म हट्टतुट्ट कोडंबियपुरिमे सदावेइ, सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! रायगिहं नयरं सिंघाडग तय चउक्क चच्चर० आसित्तसित्त जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य, कारवेह य, करित्ता य कारवित्ता य मम एयमाणत्तियं पञ्चप्पिणह। तएणं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति। तएणं से सेणिए राया दोञ्चपि कोडुबियपुरिसे सहावेइ, सदावित्ता एवं वयासी-खिप्पामेव भो देवाणु प्पिया! हयगय रहजोह पवरकलियं चाउरंगिणिसेन्नं सन्नाहेह, सेयणयं च गंधहत्थि परिकप्पेह। तेबि तहेव जाव पञ्चप्पिणंति। तएणं से सेणिए राया जेणेव धारिणी देवी तेणामेव उवागच्छइ, उवागच्छित्ता धारिणों देवीं एवं वयासी-एवं खल्लु देवाणुप्पिए! सगजिया जाव पाउससिरि पाउब्भूया, तुमं देवाणुप्पिए! एये अकाल दोहलं विणेहि ॥१६॥सू०॥
For Private and Personal Use Only