________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
ज्ञाताधर्मकथासूत्रे
मितत्वेन श्रुतिसुखदाभिः रिभिताभिः = मधुरस्वरालापनेन संगीतसदृशाभिः गम्भीराभिः अर्थगौरववतीभिः स श्रीकाभिः =शोभासम्पन्नाभिः 'वग्गूहि' वाग्भिः 'अणुवृहेमाणे २' अनुवृंहयन् २ मुहुर्मुहुः प्रशंसयन उत्साहयन्नित्यर्थः एवं वक्ष्यमाणप्रकारेण श्रवादीत्, तदेवाह - हे देवाणुप्रिये ! उदारःखलु त्वया स्वमोदृष्टः, कल्याण: खलु त्वया हे देवानुप्रिये ! स्वप्नो दृष्टः, एवं शिवः = निरुपद्रवः सुखरूप इत्यर्थः, धन्यः =प्रशंसनीयः, माङ्गल्यः = मङ्गलमयः, सश्रीकः = शोभासंपन्नः खलु रिभियगंभीर सस्सिरीयाहिं कहिं श्रणुवृहेमाणे२ एवं वयासी) राजाने धारिणी देवी की इष्ट आदि विशेषणोंवाली वाणी द्वारा बारर प्रशंसा की। यहां जो 'यावत्' पद आया है उससे 'इडाहिं कंताहिं पियाहिं मणुनाहि, मणामाहिं, उरालाहि कल्लाणाहिंसिवाहि, धन्नाहि, मंगल्लाहिं, सस्सिरीयाहिं,' इतने और पीछे के पाठका संग्रह हुआ है । इन पदों का अर्थ ७वें सूत्रकी व्याख्या में किया जा चुका है । राजाने जिस वाणी द्वारा रानी की प्रशंसा की थी वह पूर्वोक्त विशेषणों वाली होने के साथ२ सुकोमल वर्ण तथा पदों से युक्त होने के कारण श्रुतिसुखद् मधुरम्बर और आलापवाली होने के कारण संगीत सदृश एवं अर्थ गौरववाली होने के कारण सभीक - शोभा संपन्न थी । बार बार प्रशंसा करना अथवा उत्साहित करना यह 'अणुबूहेमाणे' पद का अर्थ है । राजाने कहा ( उराले तुमे देवापिए सुत्रिणे दिडे) हे देवानु प्रिये ? तुमने बहुन ही उदार स्वप्न देखा है । (कल्लाणेणं तुमे देवाणुप्पिए सुमिणे दिडे सिवं
गृहि अणुवृमाणे २ एवं क्यासी) शब्द धारिणीहेवीना छष्ट वगेरे विशेषवाणी वाणी वडे वारंवार वमाशु यो अहीं ने 'यावत्' यह न्याव्यु छे, तेनाथी "इट्टाहिं, कंताहि, पियाहिं, मणुन्नाहिं, मणामाहि, उरालाहिं, कल्लाणार्हि, सिवाहिं, धन्नाहिं मंगलाहि, सस्सिरियाहिं” माटो वधारानो पाछणना पाहनो સંગ્રહ થયા છે. આ પદોના અર્થ સાતમાં સૂત્રની વ્યાખ્યામાં કરવામાં આવ્યા છે. ત્યાંથી જાણી લેવા જોઈએ. જે વાણીવડે રાજાએ રાણીનાં વખાણ કર્યાં હતાં, તે પૂર્વ કહેલાં વિશેષણાથી યુકત હેવાની સાથેસાથે તે સુકેામળ વણુ તથા પદવાળી હોવાને કારણે, કર્ણ સુખદ મધુરસ્વર અને આલાપવાળી હાવાને કારણે, સંગીતની જેમ અને અર્થ ગૌરવવતી હાવા બદલ શાલા–સપન્ન હતી. વારંવાર વખાણ કરવા અથવા તે उत्साहित खु' "अणु बूहे माणे" येवो या पहनो अर्थ है. रान्तये उधु(उराणं तु देवाणुपए सुमिणे दिट्ठे) हे देवानु प्रिये ! तें બહુજ આશ્ચર્યકારક स्वप्नले छे. (कल्लाणे णं तुमे देवाणुप्पिए सुमिणे दिडे सिवं धन्ने, मंगले,
For Private and Personal Use Only