________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका सु. ८ स्वप्नफलनिरूपणम्
१०५
त्वया हे देवानुप्रिये । स्त्रमोदृष्टः, तथा 'आरोग्गवृद्धि दीहाउयकलाण मंगलकारए ' आरोग्यतुष्टि दीर्घायुष्क कल्याणमाङ्गल्यकारकः- आरोग्यं=नैरुज्यं, तुष्टिः = सन्तोषः दीर्घायुष्कं = चिरजीवनकालः, कल्याणं=शुभं, माङ्गल्यं = मङ्गलमयम् एतेषां कारकः = उत्पादकोऽयं स्वतः हे देवि ! स्वया दृष्टः तेन कारणेन विपुलसंपत्तिलक्षण अर्थलाभस्ते=तव हे देवानुमिये । पुत्रलाभस्ते देवानुमिये । राज्यलाभः, भोगसौख्यलाभः भोगः शब्दादिविषयः, सौख्यम् = इष्ट शब्दादिप्राप्तिजनितसुखम्, एतयोर्लाभस्ते भविष्यति हे देवानुमिये ! | एवम् अस्य स्वप्नस्य प्रभावेण खलु = निश्चयेन त्वं 'नवण्हं मासाणं बहुपडिपुण्णाणं' नवसु मासेसु बहुप्रतिपूर्णेषु = पूर्णतया संपन्नेषु 'अद्धट्टह्माणं' अर्द्धाष्टमेषु = अर्द्धमष्टमं येषु तानि-अष्टमानि तेषु सार्द्ध सप्तसु 'इंदियाणं' रात्रिन्दुित्रेषु 'विइकंताणं' व्यतिक्रान्तेषु = व्यतीतेषु - सार्द्धसप्तराज्यधिकेषु नवसु मासेषु परिपूर्णे सत्सु - इत्यर्थः, अत्र सप्तम्यर्थे षष्ठी प्राकृतत्वात्, अधन्ने, मंगल्ले सस्सिरीए णं तुमे देवाणुपिए सुमिणे दिट्ठे) हे देवानु प्रिये ! तुमने बहुत अच्छा शुभ परिणामजनक स्वप्न देखा है । बहुत अच्छा सुखरूप, बहुत अधिक प्रशंसनीय, अत्यन्त मंगलमय तथा अतिशय शोभा संपन्न स्वप्न हे देवानुप्रिये देवि ? तुमने देखा है। ( आरोग्गतुद्विदीहाउस कल्लाणमंगल कारएणं तुमे देवी सुमिणे दिहे ) देवी? जो स्वप्न तुमने देखा है वह आरोग्य सूचक, सन्तोषप्रद, दीर्घ आयु कारक, शुभदायक, तथा मंगल दाता देखा है। (अस्थलाभो ते देवाणुप्पिए, पुतलाभो ते देवाणुप्पिए ? रज्जलाभो, भोगसोक्खलाभो ते देवाणुप्पिए) हे देवानुप्रिये ? यह देखा हुआ स्वप्न विपुल संपत्तिरूप अर्थलाभ, पुत्रलाभ राज्यलाभ, भोग तथा सौख्यलाभ तुम्हें होगा इसका सूचक है | ( एवं खलु तुमं देवाणुप्पिए नवहं मासाणं बहुपडिपुण्णाणं श्रमाणं य राई दियाणं सस्सिएण तुमे देवाणुप्पिए सुमिणे दिट्ठे) ते अतिशय शुभ परिणाम याचना३ બહુ જ સારૂ' સુખરૂપ, અત્યંત વખાણવા યોગ્ય, ખૂબજ મંગળમય તેમજ ખૂબજ शोलायुक्त हे हेवानु प्रिये ! या स्वप्न युं 9. ( आरोग्गतुट्ठिदोहाउय कल्लाणमंगलकारण तुमे देवी सुमिणे दिट्ठे) हे देवि ! तमे ने स्वप्न लेयु छे ते આરાગ્યને સૂચવનાર, સ ંતાષ આપનાર, આયુષ્ય વધારનાર, શુભદાયક તેમજ મગલअरी छे. (अत्थलाभो ते देवाणुप्पिए, पुतलाभो ते देवाणुपिए! रज्जाभो, भोसोक्खलाभो ते देवाणुप्पिए) हे देवानुप्रिये ! ते लेयेसां या स्वप्नथी પુષ્કળ સ ́પત્તિરૂપ અ લાભ, પુત્રલાભ, રાજ્યલાભ, ભાગ તથા સૌખ્ય લાભ તમને थशे-म अधानु ं सूयञ्ज् मा स्वान छे. (एवं खलु तुमं देवाणुप्पिए नवहं मसाणं बहु
૧૪
For Private and Personal Use Only