SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् ष्यामि। तस्य च विषयस्य नगरस्य परिपालनं करिष्यामि। तन्मे भगवाननुजानातु। नमः सर्वतथागतानां सर्वबोधिसत्त्वानाम् आर्यावलोकितेश्वर. वज्रपाणिप्रभृतीनाम् । ___ॐ महादेवि भीमे भीममते। जये जयावहे। यशजवे तेजजवे । व्याकरणप्राप्ते सर्वसत्त्वावलोकने कृपतेजबहुले तथागतानुज्ञातं पालय । स्मर प्रतिज्ञाम् । बुद्धाधिष्ठानेन देहि मे वरम् । सिद्धिं कुरु। देवि महादेवि सत्यवचनदेवि भीमे सत्यवचनप्रतिष्ठिते गुह्यनिवासिनि स्वाहा । इमानि तानि भगवन् मन्त्रपदानि तथागताधिष्ठितानि तथागतानुज्ञातानि मया भाषितानि सत्त्वानामर्थाय । यं यमेव कामं मनसिकृत्वा जपिष्यते तथागतस्य पुरतः पुष्पधूपगन्धदीपैः पूजां कृत्वा पायसरसबलिं चतुर्दिशे दत्त्वा तं तमेव अष्टशतजापेन सर्वाशां परिपूरयिष्यामि । यः कश्चि मां स्वरूपेणाभिकांक्षी भवे तेन अच्छिन्नदशे केशापगते अश्लेषैरङ्गनवभाजनस्थैरष्टम्याम् आर्याष्टांगपरिगृहीतेन चित्रकरण चित्रापयितव्या शरकाण्डगौरी सर्वालंकारविभूषितांगी श्वेतवस्त्रा मध्ये तथागतप्रतिमा धाम देश)यमाना दक्षिणेनार्यावलोकितेश्वरः सांकथ्यं कुर्वन् वामपार्वे भीमा महादेवी 1 In the ms. all the verbs of the preceding lines are in plural. 2 The Tib. repeats here, perhaps by mistake, the mantra given above (p. 74) and omits the preceding 7 lines (See sNarthang ed., folio 417b.) 3 Ms. कामं गमं 4 Ms. •ष्याम 5 See ante, p. 71 in.6 6 Cf. above, p.72 For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy