SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ सर्वतथागताधिष्टान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् सत्त्वेषु इमा एवंरूपा मन्त्रपदा भाषिताः प्रतिज्ञा कृता। शक्ष्यसि त्वमनया एवंरूपया महाकरुणया सर्वसत्त्वाननुत्तरायां सम्यक्संबोधौ प्रतिष्ठिा]पयितुम् । एवमेव त्वयापि करणीयम् । अथ शंखिनी महादेवी भगवन्तं नानापुष्पै नागन्धैरभ्यर्च्य प्रदक्षिणीकृत्य पादयोर्निपत्य भगवन्तमेतदवोचत्। अहमपि भगवंस्तथागताधिष्ठानेन प्रतिज्ञां करिष्यामि तथागतशासनचिरस्थित्यर्थम् । तेषां च धर्मभाणकानां धर्मश्रावणिकानां सर्वाशापरिपूरकराणि मन्त्रपदानि दास्यामि । रक्षायै तन्मे भगवान् अनुजानातु। _ नमो नमः सर्वतथागतानाम् । ॐ शंखिनि देवि आगच्छ आगच्छ। तिष्ठ.धने धनजये। वृवृ वृद्धिकरि'। धृ धृ धृतिकरि । 'नानाविविधवेशवस्त्रायुधधारिण' । यु यु आयुष्पालनि । तथागतानां स्मर बोधिचित्तं मा विलम्ब । देहि मे वरम् । शंखिनि खाहा। इमैर्मन्त्रपदैः स भगवन् कायगतैर्यशोवृद्धिमनुप्राप्स्यति । तेजोवृद्धि भोगवृद्धिम् ऐश्वर्यवृद्धिं दीर्घायुष्कतां शत्रुवशीकरणवृद्धिमनुप्राप्स्यति । अष्टशतजप्तेन यथालाभेन बलिं दत्त्वा चतुर्दिशे धूपं कुन्दुरुकं तथागतस्योदारतरपूजा कर्तव्या । दीपो 1 Tib. वि वि वितकरि 2 Tib. नानावविविध 3 Tib. .विध वशवस्त ध धारिणि For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy