________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्ठान सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् तन्मे विद्या प्रयोजय'। सिद्धिं कुरु। सर्वशां मे परिपूरय बुद्धाधिष्ठानेन स्वाहा।
यः कश्चिद्भगवद्गुणार्थी धनधान्यार्थी सर्वसत्त्ववशीकरणार्थी भवे महैश्वर्यं राजत्वं विद्याधरत्वमभिकांक्षाते ममापि संमुखदर्शनं तेन अष्टम्यां शुक्लपक्षे नवे पटके अच्छिन्नदशे' केशापगते' शुचिना चित्रकरण आर्याष्टाङ्गोपवासोपवसितेन अश्लेषैरङ्ग नवभाजनस्थैश्चितापयितव्यम् । मध्ये तथागतप्रतिमा धर्म देशयमाना दक्षिणेनार्यवज्रक्रोधो वज्र भ्रामयमानः सर्वालङ्कारविभूषितः [पुष्प]माल्यार्धचन्द्रहारः श्वेतवस्त्रप्रावृतः वामपार्वे अनोपमा शरकाण्डगौरी' सर्वालंकारविभूषिता श्वेतवस्त्रा पद्महस्ता समाश्वासयंती। ततः शुचिना विद्याधरेण आर्याष्टाङ्गोपवसितेन शुचौ सधातुके तथागतस्थाने क्षीरयावकाहारेण श्वेतवस्त्रप्रावृतेनात्मद्वितीयेन अष्टम्यां पूर्वसेचं कृत्वा नानापुष्पगन्धधूपदीपैः पूजां कृत्वा त्रिष्कृत्वा यष्टशतिको जापो दातव्यः। एकैकं सुमनःपुष्पं जाप्य त्रयष्टशतैः सा प्रतिमा आहर्तव्या तथागतस्य वज्रपाणेश्व पूर्वतरं पुष्पधूपगन्धं दातव्यम् । बलिपायसदध्योदनं नानारसं नाना
1 Tib. पयोचनय
2 Ms. महानैश्वर्य 3 Tib. ATKAR =with fringes uncut; cf. Pali अदसकं निसीदनम् । 4 Tib RATA NI 5 Tib. 555*#*394781*31 p-coloured by various pure
6 Ms. भाजनैस्थै 7 Tib. २रुससुगर विकाग पाका |
=coloured
by various pure
colours.
For Private and Personal Use Only