SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् ७१ अथ खल्वनोपमा महायक्षिणी येन भगवांस्तेनोपसमक्रामत् । भगवन्त नानापुष्पदुष्ययुगैराच्छाद्य भगवतः पादयोर्निपत्य भगवन्तमेतदवोचत्। एवं स्मराम्यहं भगवन्मया भगवतः कौशाम्ब्यां घोषिलस्यारामे' विहरतः पुरतः प्रतिज्ञा समुदाहृता सर्वसत्त्वानामर्थाय । अहमपि भगवन् सर्वविद्याधराणां हृदयं जानामि । तन्मे भगवाननुजानातु बहुजनहिताय बहुजनसुखाय सर्वाशापरिपूरणार्थाय भिक्षुभिक्षुण्युपासकोपासिकानां च । __नमः सर्वतथागतानां संय्यथीद् ह ह। ही ही। हु हु । सर सर । लहुँ लहुँ। शीघ्र शीघ्र। महाविद्ये सर्वविद्याधरनमस्कृते। हसः हसः। किं तिष्ठसि किं तिष्ठसि। कनक. विचित्राभरणविभूषितागि पट पट । भर भर । भिरि भिरि । भूरु भूरु। सर्वार्थं मे साधय । तुरु तुरु। अर्थं साधय' । अर्थं देहि मे "नात्सहं मारपति शूलिक्षणस्य" । सर्वसङ्घानां॰] सिद्धिं हा हा । पद्म पद्म महापद्म । विशदे विशदे महाविशदे। भव भव भवोद्भवाय । तमहं घोरे तमहं घोरे। 1 Tib. TORNET कामगार रस । 2 Ms. विहरणतः 3 The usual from is तद्यथेदं; in Pali it is सेग्यथीदं : in Tib. it is transliterated thus स्यदयथीदं 4_Ms. साधयार्थी साधयार्थी 5 The words within quotations are inserted here for the benefit of the donor of the ms. 6 Supplied from Tib. For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy