SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-सत्त्वावलोकन बुद्धक्षेत्रसन्दर्शन-व्यूहम् ६६ वज्रपाणेश्च धूपो दातव्यः। दशदिशमभिनमस्कृत्य पश्चिमेन भीमाया देव्याः पूर्वेणानोपमायाः' ऊन शंखिन्या बलि नारसपायसदध्योदनश्चतुर्दिशं क्षेप्तव्यः। ततस्तस्य न कश्चिद् विक्षेप करिष्यति। संत्रासोऽपि नोत्पद्यते । ] नान्यथात्वं चित्तस्य । 'सर्वेषां चाष्टशतिको जापः अष्टशतसुमनःपुष्पैश्च संचोदनम्। [अने नैव विधिना पूर्वसेचं कृत्वा ततः पूर्णपञ्चदश्यां चत्वारि पूर्णकुंभा [नि स्थाप्य धूपचन्दनकुन्दुरुककर्परं दत्त्वा दीप मुखानि] चत्वारि नानागन्धध्वजपटपताकासुवर्णरूप्यभाण्डैः तं पृथिवीप्रदेशं समलं. कृत्य दधिमधुपायसदस्योदनमन्यानि च यथालम्भेन बलिं चतुर्दिशे दत्त्वा निवेद्य सुमनःपुष्पाष्टकशतैरेकैकं जप्य चतुर्दिशे क्षेप्तव्यम् । पूर्ववत् त्यष्टशतैः सुमनोजातिपुष्पैरेकैकं जप्य आर्यावलो. कितेश्वरप्रतिमा आहर्तव्या। ततः सत्प्रतिमा कंपिष्यति । महानिर्घोषो भविष्यति । रश्मयो निश्चरिष्यन्ति । पृथिवीकम्पः भविष्यति ।। ततः सर्वकर्माणि सर्वकार्याणि चास्य समृद्धिष्यन्ति । तथागतदर्शनं बोधिसत्त्वभूमिप्रतिलम्भः सर्वसत्त्ववन्दनीयो भविष्यति। धनधान्यकोशकोष्ठागारसमृद्धः सर्वव्याधिपरिवर्जित 1 Ms. पम्या : 2 Tib. बाब आहार मागे मादा ( ततस्तस्य विक्षेपः संत्रासः ) मा २८ मार सीमा होगा (नोत्पादयितव्यः चित्तविभ्रमः) सार २मा ३। (न कर्तव्यः)। । 3 Ms. सर्वेषाणां 4 Tib. हार मसाले। 5 Ms. स 6 Tih. २ गुपएक र गुर ब८ । ' Tib. हा मास रमा । For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy