SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् अथ भगवान् द्विरपि त्रिरपि अध्येषणां विदित्वा दशदिशमवलोक्य वल्गुमनोज्ञस्वरेणार्यावलोकितेश्वरं बोधिसत्त्वं महासत्त्व. मेतदवोचत् । अस्ति कुलपुत्र सर्वतथागताधिष्ठान-सत्त्वावलोकनबुद्धक्षेत्रसन्दर्शनव्यूहो नाम समाधिः यो मया पूर्व प्रथमचित्तोत्. पादमुपादाय श्रुतः। सुकुसुमज्योतिःसन्दर्शनस्य तथागतस्यान्तिकात् श्रुतः। तत्सहश्रवणादेव तस्य समाधेर्नामधेयस्य नवतीनां सत्त्वकोटीनां तथागतज्ञानप्रतिलम्भोऽभूत्। ते सर्वे च व्याकृतास्तथागतै नाबुद्धक्षेत्रेषु। मया च कुलपुत्र व्याकरणमनुप्राप्तम् । तत् स्मराम्यहं कुलपुत्र दिव्येन तथागतज्ञानेन त्रिंशत्या तथागतसहस्ररयं धर्मपर्यायो भाषितः सत्त्वानामर्थाय। सर्वत्र त्वमेवार्यावलोकितेश्वर तथगताध्येषकः मंजुश्रियश्च कुमारभूतः। अयं च यथा समागता सर्वबोधिसत्त्वानां पर्षद् भिक्षुभिक्षुण्युपासकोपासिका पर्षद् एते सर्वे श्रुत्वा माननां पूजनां कुर्वन्ति स्म। ततश्वानेकानि सत्त्वकोटीनियुतशतसहस्राणि व्याकरणं प्रतिलभन्ते स्म । बोधिसत्त्वसमाधीनां च लाभिनो भवन्ति। सर्वकामं गताः कृतसर्वाशाः समृध्यन्ते विगतव्याधयः संवृत्ता परिपककुशलमूलाः सर्वावरणप्रहीणा अभिरूपप्रासादिकदर्शनीया धनधान्यकोशकोष्ठागारसमृद्धाः सर्वराजराजपुत्रामात्याभिनन्दनीयाः सर्व 1 Ms. जीतामा ; Tib. पेक्षा सामान छ । 2 Ms. ą for fer in all places. 3 Ms. पर्ष for पर्षद् throughout. 4_Ms. श्रोता ; Tib. समोरा काका 5 Ms. वेणीनेकानि 6 Ms. राजराजमात्रामात्या For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy