SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हयग्रीवविद्या ४५ त्रिमूर्तिः कार्यः। सर्वोपरि वडवामुखः परविद्यासंभक्षणः। तस्याग्रतः अयं हयग्रीव-विद्याराजम् अष्टसहस्रं जपेत्। ततः सर्वकर्माणि कुर्यात् |स्पृष्टावेशनं गुग्गुलधूपेन।सततजापेन सर्वकार्यसिद्धिर्भवति । सर्वडाइनी दृष्टमात्रा वशीभवति। भस्मना सर्षपेण उदकेन सप्त जप्तेन रक्षा कर्तव्या। सीमाबन्धः कृतो भवति । सर्वमुद्रामोक्षणम् उदकेन वशीकरणं फलपुष्पाद्यैः। अयं पठितसिद्धः। असाधित एव सर्वकर्माणि कुरुते ॥०॥ -0*The present text corresponds to the Tibetan Bkah-hgyur Snarthang ed. rgyud, pha, folios 436-8; Sde-dge ed. rgyud, tcha, folios 225-6). It has been transliterated in Tibetan characters and not translated. The transliteration, however, is so very faulty that it is almost useless for the purpose of correcting our ms. readings. As the Tibetan text differs in many places from ous ms., we have thought it better to reproduce both the readings as they appear in the ms, and the xylograph. Many words in both the readings are unintelligible and we have been constrained to leave them as they are. A comparative study of the two readings, Sanskrit and Tibetan, will indicate how these texts underwent changes at different times. अवलोकितेश्वरहयग्रीवधारणी नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। नमः सर्वसत्त्वव्यसनघातिने। नमः सर्वसत्त्वव्यसनावहारिणे । नमः सर्वसत्त्वभयोत्तारणाय। नमः सर्वभवप्रशमनकराय। नमः सर्वसत्त्वबोधिचिकित्संकराय। नमः सर्वबन्धनच्छेदनपराय। नमः सर्व दुःखप्रमोक्षणकराय। नमः सर्वान्धकारविधमनकराय। नमः सर्वविद्याराजवशप्राप्तये महायोगयोगीश्वराय। तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्गीर्णम् ऋषिविददा देव-नाग-यक्षराक्षस-शक ब्रह्म-लोकपाल-विष्णु-महेश्वर-नारायण-स्कन्द कुबेरासुरेन्द्र-मातृगण नम 1 Xylograph तस्य For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy