SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हयग्रीवविद्या स्कृतं 'वज्रक्षुरमहीयं हयग्रीवब्रह्म परमहृदयमावर्तयिष्यामि। अप्रमेयार्थसाधकम् असह्य सर्वभूतानां सर्वविघ्नविनाशकम् । अमोघं सर्वकर्मणां विषाणाञ्च विनायनम् । तद् यथा * ॐ तरुल तरुल वितरुल वितरुल सर्वविषघातक सर्वभूतविद्रावक ज्वलितानलविस्फुलिङ्गाट्टहास केसरातोपाप्रवितकाय' वज्रक्षुरनिर्गतित चलितवसुधातल वज्रोदश्वसत हासित-मरुतक्षतिप्रशमनकर परदुष्टविनान् संभक्षणकर खविद्योपदेशकर परमशान्तिकर बुद्ध बुद्ध बोधयामीति । भगवन् हयग्रीव सर्वविद्याहृदयमावर्तयिष्यामि। खाद खाद महारौद्रमन्त्रेण । रक्ष रक्ष आत्मस्वहितान् मन्त्रण। सिध्य सिध्य सर्वकर्मसु मे सिद्ध देहि देहि । आवेश आवेश प्रवेश प्रवेश सर्वग्रहेषु अप्रतिहत। धुन धुन विधुन विधुन मथ मथ प्रमथ प्रमथ सर्ववरोपप्रम। कृतकखोर्दो। दुर्लकित मूषिक । विषकर विषद्रष्ट्र विषचूर्णयो अभिचारविषकरण। सिध्य अञ्जन चार्मोहन । चित्तविक्षोभणकर । नित्यापरप्रक्षण त्रासय त्रासय महाबोधिसत्त्व ऋद्धदंष्ट्रणेन सर्वभयेभ्यः सत्त्वानां रक्ष रक्ष। मम बुद्धधर्मसंघानुशातं मे कर्म शीघ्र कुरु कुरु फट। हयग्रीवाय फट्। वज्रक्षुराय फट। वज्रदंष्ट्रोत्कटभयभैरवाय फट्। परमन्त्रणनाशनकराय फट । परदुष्टविघ्नान् संभक्षणकराय फट । सर्वग्रहोत्सादन - कराय फट । सर्वग्रहेषु अप्रतिहताय फट । पटलमुखाय फट्। ये केचित् मम अहितेषिणः काये क्रमन्ति मन्त्रयण यमन्ति जुह्वानति काखोदं कुर्वन्ति। तेन सर्वे.. णाभिमुखेन वाकीहाय फट । नमः सर्वदुष्टाहोत्सादनाय' हयग्रीवाय सिध्यन्तु मन्त्रपदैः स्वाहा । ॐ अमितोद्भवाय हुं फट फट् स्वाहा । ॐ नमो हयाय स्वाहा। ॐ नमो विश्वमूर्तये स्वाहा। नमः सर्वसत्त्वानां सिध्यन्तु मन्त्रपदाय स्वाहा । 1 Xylo. खुर for जुर in all places. 2_Xylo. अवप्रमेयार्हसधक 4_Xylo. विनायक 6_Xylo. केशर अतोप्य 8 Xylo. साधन 3 Xylo. अवयं अर्वभूतानां 5 Xylo. विद्रव 7 Xylo..कयं 9 Xylo..साधन For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy