________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पडावृण
933
गौतम रिणयति. तदा पिकं मार्यमाणं श्रीषेणातिवं चौरं मोचयित्वा तस्या गंवायाः स स्वामी क
Vतः , सोऽपि रात्रौ उगधां त्यक्त्वा नष्ट्वा गतः, तदा श्रेष्ठी विषाद करोति. विलपंती पुत्रींमति ॥3॥ श्रेष्टी कथयति हे पुति! त्वं विलापं मा कुरू? गृहधारि स्थिता दानं देहि ? धर्म च कुरु ?
येन तव पुष्कर्मदोषः प्रलीयते, अथ सा तदंगीकृत्य प्रत्यहं दानं ददाति.
अयैकदा कश्चिद् ज्ञानी गुरुस्तत्र समागतः, तदा धनमित्रेण तं गुरुं वंदित्वा तस्याः क. न्यायाः स्वरूपं पृष्टं, गुरुनणति गिरिनारनगरे पृथ्वीपालानिधो राजासीत्, तस्य सिमित्यनिधाना राझी वनते, अयैकदा स राजा निजराशीसहितो वने क्रीमां कर्तुं याति, तस्मिन् समये कश्चिन्मासकपणपारणकः सागरनामा मुनिः समागछति, तं मुनिं दृष्ट्वा राइया
चारितं यदहमस्मै मुनये प्रासुकमाहारं ददामि. एवं विचार्य तया गृहे समागत्य तंतसानिमा AP कार्य तस्मै कटुतुंबकशाकं दत्तं; मुनिना च तेनाहारेण पारणकं कृतं, तनक्षणा मुनिः
चत्वं प्राप; शुन्नध्यानाच स देवलोके देवोऽनूत. तां वातौ ज्ञात्वा राज्ञा स्वदेशाशझी नि. कासिता. पश्चात् सा राझी मृत्बोष्ट्रिका जाता, पुनश्च सा मृत्वा कुर्कुटी नूता; पश्चात् शृ.
॥७॥
For Private And Personal