SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम || GG || www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गाली जाता, ततो मृत्वा गृहगोधा, ततो मुषिका, ततो जलौका पश्चाच्च गणिका जाता, अष्टमे जवे चांगाली, नवमे जवे रासजी, दशमे जवे च गौर्जाता. तस्मिन् जवे वनमध्ये गुरुमुखान्नमस्कार मंत्रं श्रुत्वा तस्य प्रसादान्मनुष्यज्ञवे दुर्गंधा नाम्नीयं तव पुत्री बनूव; तत् श्रुत्वा दुर्गंधाया जातिस्मरणं समुत्पन्नं. तदा दुर्गंधा निजपूर्वजवं दृष्ट्वा करौ च योजयित्वा पृच्छति दे जगवन् एतस्माद्दुःखाददं कथं निस्सरामि ? तत्कथ्यतां तदा मुनिनिरुक्तं त्वं दुःखनंजनं रोहिल्या व्रतं कुरु ? तयोतं हे जगवन्! केन विधिनादं तद्वतं करोमि ? मुनिनोक्तं शृणु ? रोहिणी नक्षत्र दिने श्रीवासुपूज्यजिनबिंबं पूजयित्वा सप्तमासाधिकं सप्तवर्षे यावत् उपोषं कुरु ? एवं शुजध्यानयुततपावात्तव शुनं जविष्यति पश्चाच्च त्वया तत्तपनद्यापनं विधेयं येन तव सर्व दुःखं यास्पति, सुगंधराजवत् तत् श्रुत्वा दुर्गंधा मुनिंप्रति पृछति, हे जगवन् तस्य सुगंधराजस्य वृतं मयि कृपां विधाय कथयत ? तदा मुनिर्वदति सिंहपुरे सिंहसेनो राजा, तस्य कनकमनानिधाना राज्ञी वर्त्ततेः तस्य दुर्गधाख्यः पु. For Private And Personal पुत्रावृ || 06 ||
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy