SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir गौतम- पहावृण ॥ ५ ॥ तो नोजनवस्त्रान्तरणताबूताप गृहात्वा स्वस्वगृहे गताः, अशोककुमारोऽपि तत्र कतिचिदि- नानि स्थित्वा सबधूको दस्त्यश्ववस्त्रान्तरणादियुतः प्रस्थाय नागपुरसमीपे समागतः, तदा वीतशोकराज्ञा तस्य पुरप्रवेशमहोत्सवः कृतः, कुमारोऽपि रोहिण्या सह विषयसुखानि भुनक्ति. अयैकदा शुन्ने दिनेऽशोककुमाराय राज्यं दत्वा बीतशोको राजा दीक्षां गृहीतवान्, ततोऽशोकराजा सुखेन राज्यं पालयति. क्रमेणाशोकराझोऽष्टौ पुत्राश्चतस्रश्च पुत्रिका जाताः, अथैकदा रोहिण्या सहितो राजा सप्तम्यां नूम्यां गवाहे स्थितो लोकपालाख्यं पुत्रमुत्संगे धृत्वा क्रीडयति, तस्मिन समये नगरे कस्याश्चित् स्त्रियः पुत्रो मृतः, सा स्त्री रुदती विला. पांश्च कुवैती तस्मिन मार्गे समागता. तां दृष्ट्वा रोहिण्या राझे पृष्टं नो महाराज! किमिदं नृत्यं ? राजा जगाद दे प्रिये त्वं साकारं वचनं मा ब्रूहि ? रोहिण्योक्तं स्वामित्रहमहंकारं न करोमि, एवंविधं नृत्यं मया कदापि न दृष्ट, अतोऽहं पनामि. तदा राझोक्तमतस्याः स्त्रियः पुत्रो मृतोऽस्ति, अत एवेयं रुदनं करोति. रोहिण्योक्तं हे स्वामित्रस्या रुदनं केन शिक्षितं नवेत् ? तत् श्रुन्वा राज्ञोक्तं तवाप्य रुदनं शिवयामि, इ. For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy