SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम पत्रावल ॥ ४॥ म्य । तथापुण्यप्रकाशकं ॥ रोहिण्याश्च कयायुक्तं । रोहिणीव्रतमुच्यते ॥१॥ श्री चपानग- याँ श्रीवासुपूज्यस्य पुत्रो मघवानियो राजा राज्यं करोति, तस्य लक्ष्मीनानी राझी सुशीला सदाचारा च वर्तते, तस्या अष्टौ पुत्राः संति. अष्टानां पुत्राणामुपयेका रोहिणीनानी पुत्रो वन ते. सा चतुःषष्टिकलावती रूपलावण्यवती सौनाग्यगुणवती च जाता. अप क्रमेण सा यौवनावस्थां प्राप्ता, ईदृशीं तां दृष्ट्वा राजा चिंतयति, नूनमियं रोहि. णी वरयोग्या जातास्ति, अश्र राज्ञा स्वयंवरमंडपं मंझयित्वा सर्वेऽपि राजकुमारा आकारिताः, तेऽपि च मंझपे समागत्य स्थिताः, तस्मिन्नवसरे रोहिण्यपि स्नानं विलेपनं च कृत्वा कीरोदकसदृशे श्वेतवस्त्रे परिधाय, मुक्तान्तरणैरलंकृता साक्षादेवीव शिबिकायां स्थित्वा सखीनिः परिवृता तत्रागता. अथका सखी तां रोहिणी पुरस्कृत्य तस्या अग्रे राजकुमाराणां नामगोत्रवलवयोयशःप्रनृतीनां वर्णनं करोति. अश्र तयाऽन्यान सर्वानपि राजकुमारान् वर्ज यित्वा नागपुरराझो वीतशोकस्य पुत्रोऽशोककुमारानिधो वृतः, तस्य कंठे च तया निजव. रमाला क्षिप्ता; ततोऽन्ये सर्वेऽपि राजकुमागः सदर्षा मिलित्वा तं च तया सह विवाह्य त न ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy