________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
पहावृक्ष
॥ १३ ॥
मम गृहे समाधिः ? तदा तेन घटेन वीरमेणोक्तं तव गृहे कामदेवः प्रत्यहं याति तब वनि- तां च भुक्ते. इदृशं वचनं श्रुत्वा कुपिनेन तेन श्रेष्टिना राझोऽग्रे स वृत्तांत उक्तः, तदा क्रुन राज्ञा वीरमस्य सर्वस्वं गृहीतं. एवं बहुपापक सौ वीरमः कदाचिकेनचित् क्षत्रियेण मारितो मृत्वाऽयं तव गृहे जन्मांधबधिरी जातोऽस्ति, अतोऽप्ययं बहु संसारं ब्रमिष्यति. तां वानी श्रुत्वा तस्य पितरौ धर्म कर्तुं लगौ. अथ स जन्मांधवधिरोऽपि बहुःखं भुक्त्वा मृ. त्वा च दुर्गतिं गतः, अतः केनापि परनिंदा न कार्या, परस्य च कलंको न देयः ॥ इति वीरमकथा समाता ।। अथैकोनत्रिंशत्तम प्रश्नोत्तरमाह
गाया-नलिठमसुंदरये । न तह पाणियं च जो दे ॥ साहूणं जाणमाणो । भुतंपिन जिज्जए तस्स ॥ ४ ॥ व्याख्या-यो जीव नविष्टमसुंदरं च नक्तं तथा पानीयं जानद सन् साधुन्यो ददाति, तस्य भुक्तमप्यनं न जीयते, तस्य शरीरेऽजीर्णरागो नवति; य- श्रा श्रीवासुपूज्यस्य मघवानिधपुत्रस्य पुत्रिकाया रोहिण्या जीवः पूर्वनवे दुर्गंधानिधाना कु. टिनी जाता साधोः कटुतुवकाहारदानात. ॥ ४ ॥ रोहिणीकथा चेचं-श्रीवासुपूज्यमान
॥ ३ ॥
For Private And Personal