SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कर्म कृतं, तस्य तत्कमैोऽपि दूरीकर्तुं समर्थो न भवति कृतं कर्म स्वयमेव प्राणी भुनक्ति. तत् श्रुखा गुणदेवः पृत्रति जो जगवन् श्रयं पुत्रः केन कर्मणा वधिरांधा जातः ? त न्मयि कृपां विधाय कथयत ? तदा गुरुवंदति. अस्मिन्नेव नगरे वीरमना मैकः कुटुंव्यवसत् परं सोऽधर्मी कूटजावी परनिंदां परदो चवदति, कस्यचिचिरसि कूटं कलंकं ददाति. अथैको सीमामकराजा तस्य नगरस्य स्वामिनो वैरी वर्तते, ततो लोकास्तस्माचो जयं प्राप्नुवंति इतः कौचिद् द्वौ पुरुषावेकांते परस्परं किंचिन्मंत्र मालोचयतः, तदा वीरमस्तौ दृष्ट्वा तयारपार्श्वे गला कथयति यदेती हो पुरुषो सीमारुकराजानमाकारयतः, तदा तलारकेण तौ द्दौ पुरुषौ बंचयित्वा राज्ञोऽये स्थापितौ. राज्ञा तायां पृढं युवाभ्यां किं मंत्रमालोचितं ? तदा ताभ्यामुक्तं जो स्वामिन् श्रवान्यां fifests कार्यमालोचित, अन्यत् किमपि मंत्रं न कृतं; परं कुष्टेन वीरमेणोक्तं स्वामिन्नेतावसत्यं वदतः, ततो राज्ञा विरमस्य वचनं सत्यं मत्वा तौ दमितौ अथैकदा पुनर्ग्रामादागवतः कचित् श्रेष्टिनो मार्गे स वीरमो मिलितः, तदा तं वीरमंप्रति श्रेष्टिना प्रोक्तं अस्ति For Private And Personal पृतावृष ॥ ८२ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy