________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पचावृ०
श्री-अदि चिय दिएं । जो किर नासिज धम्मनिरविख्यो । सो जञ्चयो जाय | गोय- KA म नियकम्मदोसणं ॥ ४३ || व्याख्या-यः पुरुयोऽष्टमपि वस्तु मया दृष्टमिति कथयति,
यश्च पुनधर्मनिरपेकं धर्मापेक्षया रहितं वचनं किलेति निश्चयन लापते, स पुरुषो दे गौतम! निजकर्मदोषेण जात्यंधो जायते ॥ ४३ ॥ ध्योहार एकामेव कयामाह-महेंपुरे गुणदेवनामा श्रेटी वमति, तस्य गायत्री नानी नार्या, तयोर्बहुकालानंतरं पुत्रोऽनूत, परंस स्व. कर्मयोगेन बधिरोंधश्च जातः, पित्रा तस्य नाम न कृतं, तेन कश्चिने बधिर ति कश्रयति, कश्चिच ते अंध इत्यपि कथयति. एवं धान्यां नामन्यां स प्रसिहो जातः, पित्रा मंत्रयंत्रतं. त्रादयो बदव नपचारास्तस्य कृते कारिताः, परं स मुखेन न किंचिदपि ब्रूते, न च कर्णा
ज्यां किंचिदपि श गोति. तदा तस्य पितरो चिंतयतो यदावान्यां पूर्वनवे किं पापं कृतं येस नावयारीदृशो बंधिरांधः पुत्रो जातः! इतस्तत्र कश्चिद् ज्ञानी गुरुवनमध्ये समक्सृतः, तं दितुं स गुणदेवश्रेष्टी परिवारयुतो बने गतः, वंदित्वा चाग्रेस स्थितः, तदा गुरुस्तंप्रति क. यति नो गुणदेव! त्वं निजं बधिरांधं पुत्रं दृष्ट्वा कयं हृदि खं करोषि? येन प्राणिना य.
॥१॥
For Private And Personal