SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम || 90 || www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रोषि ? देवदानवयंतरा अपि कृतं कर्म दूरीकर्तुं समग्री न जवंति तवांतरायकर्म विद्यते, अतस्तव जाग्ये पुत्रो नास्ति, तेनाहं ते कथं पुत्रं यचामि ? देदेनोक्तं चेवं पुत्रं मे नो दास्यसि तदाहं तव प्राणहत्यां दास्यामि तदा यदेणोक्तं तव पुत्रो जविष्यति परं स शीघ्रं मरियति इत्युक्त्वा स यकोऽदृश्यो जातः, श्रथ देदों निजगृहे समागत्य स्ववनितायै कथितवा न देववरदानात्तव पुत्रो जविष्यति इत्युक्त्वा स किंचिद् हृष्टः किंचिच विषमः सन् पारगं कृतवान । सादारभ्य तस्य जार्यायाः कुक्षौ गर्भसंभवोऽनूत्, पश्चान्नव निर्मासैस्तस्याः पुत्रो जातः, दशदिवसानंतरं स्वजनान् जोजयित्वा तेन तस्य पुत्रस्य तोला इति नाम प्रतिfटतं. ततोऽमी देदः पुष्पफलयुतस्तं बालकं गृहीत्वा यकं पूजयितुं यक्षालये गतः, यक्षस्तु कपाटौ दत्वा स्थितः तेन बहव उपायाः कृताः, परं कपाटौ नोद्घटितौ ततो विषोऽसौ पवालित्वा स्वजवने समागतः अथ तस्यामेव रजन्यां स बालो मृतः, तस्य शोकेन देवदेमत्यौ मूढया भूमावपततां तदा वृक्षे जाता देशलस्तावाश्वास्य तयोर्भोजनं कारयित्वा का - 3 For Private And Personal ਪ੍ਰਧ || 30 ||
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy