________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पचाव
॥७॥
को वृशे देसलाख्यः परमदयावान, चिनीयश्व देवाख्योऽजीवनिर्दय आसीत्. पित्रा चावपि परिणायितौ. देसलस्य देविनी नाम्नी नार्या देवस्य च देमत्यन्निधा नार्या वर्तते. देसलस्तु ल. दमीमुपार्जयति, धर्मं करोति सुखं च भुनक्ति. एवं स समये समये त्रिवर्गान साधयति. दे. दस्तु धर्म मुक्त्वा केवलमर्यमुपार्जयति सुखं च भुंक्ते. अथ क्रमेण देसलस्य बहवः पुत्राः सं- | जाताः, ते चातीवमनोदरा गुणवंतश्च बनूवुः, एवं सा देविनो निजपुत्रान लालयति निजोसंगे च स्थापयति. एवं तां निजपुत्रान लासयंती दृष्ट्वा देमती निजहदये चिंतयति अरे म. मैकोऽपि पुत्रो नास्ति, निजन्न रं देदंप्रति च सा कथयति अरे आवयोः पुत्रसुखं नास्ति. य. त नक्तं-गेपि तं मसाणं । जब न दीसंति धूलिधूसरिया ।। नठंत पमंत रडवतो। दोतिनिवि डिंना पमोयकरा ॥ १॥ अतो हे स्वामिन कमपि पुत्रोत्पत्त्युपायं कुरु ? अश्य तचसा देदेन सत्यवादिनामा यक्ष पाराधितः, तं पूजयित्वा स्वयं चोपवासं कृत्वा तत्र स्थितः,
कथितं च तेन तस्मै नो या यदि त्वं मे पुत्रं दास्यसि तदैवाहमितो गमिष्यामि. एवमेकाS दशमे नपवासे स यकः प्रत्यक्षीनूय तंप्रत्येवमवादीत्, देद! त्वं ममोपर्येवं कयं कष्टं क
॥ ७ ॥
For Private And Personal