SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम पचाव ॥७॥ को वृशे देसलाख्यः परमदयावान, चिनीयश्व देवाख्योऽजीवनिर्दय आसीत्. पित्रा चावपि परिणायितौ. देसलस्य देविनी नाम्नी नार्या देवस्य च देमत्यन्निधा नार्या वर्तते. देसलस्तु ल. दमीमुपार्जयति, धर्मं करोति सुखं च भुनक्ति. एवं स समये समये त्रिवर्गान साधयति. दे. दस्तु धर्म मुक्त्वा केवलमर्यमुपार्जयति सुखं च भुंक्ते. अथ क्रमेण देसलस्य बहवः पुत्राः सं- | जाताः, ते चातीवमनोदरा गुणवंतश्च बनूवुः, एवं सा देविनो निजपुत्रान लालयति निजोसंगे च स्थापयति. एवं तां निजपुत्रान लासयंती दृष्ट्वा देमती निजहदये चिंतयति अरे म. मैकोऽपि पुत्रो नास्ति, निजन्न रं देदंप्रति च सा कथयति अरे आवयोः पुत्रसुखं नास्ति. य. त नक्तं-गेपि तं मसाणं । जब न दीसंति धूलिधूसरिया ।। नठंत पमंत रडवतो। दोतिनिवि डिंना पमोयकरा ॥ १॥ अतो हे स्वामिन कमपि पुत्रोत्पत्त्युपायं कुरु ? अश्य तचसा देदेन सत्यवादिनामा यक्ष पाराधितः, तं पूजयित्वा स्वयं चोपवासं कृत्वा तत्र स्थितः, कथितं च तेन तस्मै नो या यदि त्वं मे पुत्रं दास्यसि तदैवाहमितो गमिष्यामि. एवमेकाS दशमे नपवासे स यकः प्रत्यक्षीनूय तंप्रत्येवमवादीत्, देद! त्वं ममोपर्येवं कयं कष्टं क ॥ ७ ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy