________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतमत्वा स्वायुःक्षय सर्वार्षप्तिहिविमाने देवत्व प्राप्तौ; ततव्युत्वा नरनवं प्राप्य तौ मोदं यास्य- पञ्चावल
तः, एवं विधं सुपात्रदानमाहात्म्यं श्रुत्वा तषिये नव्यैर्यतितव्यं ॥ इति सुपात्रदाने शालिन॥
कया संपूर्या ॥ अथ पंचविंशतितमषमूविंशतितमप्रभोत्तरमाहम गाथा-पसुपंखीमाणुनाणं । बाले जोवि हु विछोह पावो । सोअवचो जाय३ । अ. रह जाय तोवि णो जीव ॥ ४१ ॥ व्याख्या-यः पुमान पशुपतिमानुषाणां बालानां वि.
बोदं वियोगं कारयति, पुनर्योऽतिपापी नवति, सोऽनपत्यो जायते, अर्थानस्याऽपत्यानि न नवंति, अन चेन्नति तथापि नो जोर्वति. यथा शश्विासनगरे वईमानश्रेष्टिनः पुत्रो देदाख्योऽनपत्यो बहुकु:खितश्च जातः ॥ १॥ मामा--जो होइ दयापरमो ! बहुपुनो गोयमा नवे पुरिसो ॥ व्याख्या-यः पुरुषः परमदयावान् नवति, स पुरुषो हे गौतम बहु-) पुत्रको नवति, तस्य पुरुषस्य बहवः पुत्रा जायते. यथा पूर्वोक्तवईमानश्रेष्टिनो वृक्षपुत्रस्य दे- ॥ ६ ॥ सलस्य बहवः पुत्रा जाताः ॥ अथ तयोर्देससोदयोः कयामाह
झहिवामाख्ये नगरे वईमानानिध एको वणिक् वसति, तस्य हौ पुत्रावनूतां, तयोरे
For Private And Personal