________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम अथ धन्नस्तत नवाय शालिन्नपार्श्व गत्वा तमपि प्रतिबोध्य तेन सह श्रीश्रेणिकराज पचाव IA कृतमहोत्सवः श्रीवीरप्रभुपार्श्वे दीक्षां जग्राह. एवं तौ धावपि कृनषष्टाष्टमदशमपदमासोप
वासतपसौ क्रमेणातीव लौ जातो. कमेण विदरंतौ तौ श्रीवीरप्रभुणासह राजगृहनगरे प्राप्ती. तपःपारणके च निकावसरे तौ श्रीवीरपार्थेऽनुशाय प्राप्ती. तदा श्रीवीरेण शालिनशयोक्तं नो शालिन्नमुने अद्य तव मातुईस्तेन पारणकं नविष्यति. अन तौ क्रमेण नश
या गृहे समागतो, परं तत्र श्रीवारप्रभुवंदनार्थ गमनोत्सुकैः कैरपि तो नोपलक्षितौ निवार्थ 1 न निमंत्रितौ च. ततः पश्चालितौ तौ यदा नगरप्रतोख्यां समागतौ तदा शालिनस्य पूर्व
नवमात्रा धन्नया नगरांतरागचंत्या तौ दधिदानपूर्वकं प्रतिलानितो, तद् गृहीत्या तौ श्रीवो
रसमीपे समागत्याऽकप्रयता, हे जगवन नवदुक्तमय न जातं, तदा श्रीवीरेणोक्तं नो शा-2 इस लिन! ययानीर्या युप्मनयां दधिदानं दत्तं, सा शालिनस्य पूर्वन्नवमातैवास्ति. अथ तौ ॥ ५ ॥
वयनशनं विधाय वैनारगिर्युपरि स्थितौ; तदनंतरं परिवारसहिता क्षत्रिंशधून्निश्च परिइन वृता नश तत्र वैलारगिरौ गत्वा तान्यां वंदनां कृत्वा स्वगृहे गता. तो हावपि अनशनं क
For Private And Personal