SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पञ्चावर गौतम- यति नो ब्रातः! इमे मदीयाः पुत्रास्त्वदीया एव ज्ञातव्याः, इत्यादि कयित्वा तेन तयोः V शोको दूरीकारितः, इतस्तस्मिन्नवसरे कश्चिघिद्याचारण धमरा आकाशमार्गे गवस्तयो रुदनं श्रुत्वा तत्रागतः, सवैरपि स वंदितः, शपिणापि तेज्यो धर्मलानो दत्तः, तत नपदेशदानानंतर मुनिना दे दाय कथितं त्वं शोकं त्यज? धर्म च नज? धर्मेण सर्वमपि शुनं नविष्यति. उतुं - धम्मेण इहि धणयस्स तुल्ला । बुद्धि विसाला धवला य किति ॥ पुना विणीया धरणी सुरूवा मणिछियं लप्र सबमेव ॥ १ ॥ अथ श्रेष्टी मुनये पृथति हे जगवन् एतान्यां धान्यामपि मत्पुत्राच्या पूर्वनवे किं कर्मोपार्जितमस्ति ? तत्कथ्यतां? तनो गुरुः कथयति अस्मि बेव नगरे इतस्तृतीये नवे विदूणनिदूणान्निधौ हौ कुलपुत्रावनूता. तयोरेको वृनाता धर्म वान् दयावांश्च वर्तते. वितीयो जाता वनमध्ये गत्वा मृमाणां बालकान वियोगयति, पुनह सानां शुकानां च बालकान पंजरे विपति, पुनरन्यस्मिन् ग्रामे च गत्वा मनुष्यपुत्राणां - यविक्रयं करोति. अौकदा तेन कस्यचिन्वत्रियस्यैकः पुत्र नुत्पाटितः, कृत्रियेण तद् ज्ञातं य । उए। For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy