________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पञ्चावर
गौतम- यति नो ब्रातः! इमे मदीयाः पुत्रास्त्वदीया एव ज्ञातव्याः, इत्यादि कयित्वा तेन तयोः V शोको दूरीकारितः,
इतस्तस्मिन्नवसरे कश्चिघिद्याचारण धमरा आकाशमार्गे गवस्तयो रुदनं श्रुत्वा तत्रागतः, सवैरपि स वंदितः, शपिणापि तेज्यो धर्मलानो दत्तः, तत नपदेशदानानंतर मुनिना दे दाय कथितं त्वं शोकं त्यज? धर्म च नज? धर्मेण सर्वमपि शुनं नविष्यति. उतुं - धम्मेण इहि धणयस्स तुल्ला । बुद्धि विसाला धवला य किति ॥ पुना विणीया धरणी सुरूवा मणिछियं लप्र सबमेव ॥ १ ॥ अथ श्रेष्टी मुनये पृथति हे जगवन् एतान्यां धान्यामपि मत्पुत्राच्या पूर्वनवे किं कर्मोपार्जितमस्ति ? तत्कथ्यतां? तनो गुरुः कथयति अस्मि बेव नगरे इतस्तृतीये नवे विदूणनिदूणान्निधौ हौ कुलपुत्रावनूता. तयोरेको वृनाता धर्म वान् दयावांश्च वर्तते. वितीयो जाता वनमध्ये गत्वा मृमाणां बालकान वियोगयति, पुनह सानां शुकानां च बालकान पंजरे विपति, पुनरन्यस्मिन् ग्रामे च गत्वा मनुष्यपुत्राणां - यविक्रयं करोति. अौकदा तेन कस्यचिन्वत्रियस्यैकः पुत्र नुत्पाटितः, कृत्रियेण तद् ज्ञातं य
। उए।
For Private And Personal