SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम पत्वावृ० ॥ २॥ रत्नकंवलवार्ता श्रुता, ततस्तयैको रत्नकंबलो राज्ञः पार्श्वे मार्गितः, तदा राज्ञा त रत्नकंबल- व्यापारिणं पुनरादूय कश्रितमेकं रत्नकवलं त्वं मे मूख्येन देहि ? व्यवहारिणा प्रोक्तं ते सर्वेऽपि रत्नकंबला नश्या मूल्येन गृहीताः, तत् श्रुत्वा राज्ञा जज्ञपार्था देको रत्नकंबलो मार्गितः, तदा नयोक्तं ते सर्वेऽपि रत्नकंबला मया खंमशः कृत्वा मम हात्रिंशधून्यः प्रदत्ताः, तान्निश्च तैर्निजचरणानि प्रमार्ण्य दालमध्ये दिप्ताः, तत् श्रुत्वा विस्मितो राजा शालिनइस्य समृद्धि दृष्टुं तस्य गृहे समागतः, तदा नज्ञ सप्तनूमिकोपरिस्थशालिनश्स्य पार्श्वे गत्वा तं कयति. हे वत्स! त्वं मनाम् नीचैः समाग ? अस्माकं राजा श्रेणिकोऽस्महे समागतोऽस्ति. तदा शालिनश्स्तं श्रेणिकराजानं किंचित् क्रयाणकं विज्ञाय कथयति नो मातस्त्वमेव तकयाणकमिचितमूख्यदानेन गृहाण ? तषिये तत्र मदागमनस्य किंचिदपि प्रयोजनं नास्ति. तदा नयोक्तं हे पुत्र! श्रेणिकान्निधं किंचित्क्रयाणकं नास्ति, परं स श्रेणिकोऽस्मनगराधिपति पोऽस्ति, अतस्त्वं नीचैरागत्य तस्मै प्रणामं कुरु ? तदा शालिनस्तराचसा नीचैराग ॥ २ ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy