SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शलभ || 9? || www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अकदा समये गोजयेष्टिना वैराग्यतः स्वमनसि चिंतितं यदयं संसारो जलतरंगव खोलोमारश्वास्ति इति विचार्य स गुरुममीपे दीक्षां गृहीत्वा कियत्कालं च चारित्रं प्रतिपाख्य मनुष्यायुः संपूर्णीकृत्य मृत्वा देवोऽनून. स गोनदेवः पुत्रमोहात्सर्वदा तस्य वधूनां कृते नवनवारणवस्त्रनृतास्त्रयस्त्रिंशपेटिका नित्यं स्वर्गान्मुंचति, एवं स शालिन विवि धान दिव्यज्ञान सर्वदा भुनक्ति, येन तस्य सूर्योकमनास्नकालमपि न ज्ञायते; सर्वमपि गृहव्यापारं तस्य माता न करोति इतः काञ्चैवैदेशिको नेपालदेशात्सपादलकमूल्यान पोश रत्नकंबलान् समानीय तत्र राजगृहे विक्रयार्थ चतुष्पथे सर्वलोकान्प्रति दर्शयामास, परं बहुमूल्यवानान्कोऽपि न गृह्णाति श्रेणिकराज्ञाऽपि बहुमूल्यजीतेन ते निजराशीकृतेऽपि न गृहीताः क्रमेण स वैदेशिको विषणः सन् पथि चलन अझया गृहद्वारसमीपे समागतः त दानश्या ते सर्वेऽपि रकंवला मूल्येन गृहीताः, श्रमश्च विजज्य वधूञ्यः प्रदत्ताः, ताजिर्वधूमिश्च तैर्निजचरणानि प्रमार्ण्य ते गृहखालमध्ये मक्षिप्ताः अथ श्रेणिकपहराइया बेलराया For Private And Personal पृहावृ० ॥ ७१ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy