SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम इत्युक्त्वा सा कार्यार्थ पारिवेदिमकगृहे गता. संगमश्च तामुष्णां कैरेयीं शीतलां करोति. पहावृक्ष इतस्तस्मिन्नवसरे तस्य नाग्यवशात्कश्चिन्मासोपवासी मुनिस्तस्य गृहे पारणकदिवसेर आहारार्थ समागतः, ते साधु दृष्ट्वा संगमो नव्यन्नावनयोबाय तत्सर्वमपि परमानं तस्मै द. दौ. साधोर्गमनानंतरं धना स्वगृहांतरागता, पुत्रस्य पार्श्वे च स्थाली कैरेयीरहितां निरीक्ष्य सा चिंतयामास, नूनमनेन परिवेषिता सकलापि कैरेयी नहितास्ति, अतोऽहमपरां कैरेयी नस्य परिवेषयामीति विचार्य तया तस्या स्थाल्यामपरा कैरेयी परिक्षिप्ता. सा कैरेयी संगमेन नक्षिता, ततोऽसौ वत्मान् चारयितुं वने ययौ. अथ तस्य मात्रा घनया चिंतितं अहो. मम पुत्रः किं नित्यमेतावती क्षुधं सहते ? येनैतावती कैरेयी तेन नक्षिता; एवं मातुष्टिदोपतो जातविसावेकया स तस्यामेव रात्रौ मृत्वा राजगृहनगर्यो गोन्नश्श्रेटिनो गृहे नशनिधन्नार्यायाः कुकौ पुत्रत्वेनोत्पन्नः, रात्रौ स्वप्नमध्ये तया शालिकेत्रं दृष्टं, तेन तस्य जन्मानं- ॥ ७० ॥ तरं पितृन्यां तस्य शालिन इति नाम दत्तं. यौवने च पित्रास झात्रिंशत्कन्यान्निः सह परिणायितः, तानिः सह म विषयसुखानि भुनक्ति. For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy