________________
Shri Mahavir Jain Aradhana Kendra
तम
॥ ७३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्य नृपाय प्रणामं करोति हृष्टेन राज्ञा शालिनशे निजोत्लंगे गृहीतः परं राज्ञः स्पर्शमसहमानः स व्याकुलीनूतः, तद्विज्ञाय नश्या नृपंप्रति कथितं हे स्वामित्रयमतीव सुकुमालः शालिन जवत्स्पर्शेन व्याकुलीजवति, अत एनं मुंचत ? अथ नृपेण मुक्तोऽसौ तू निजतमभूमौ गतः ।
अ जश्या राजा जोजनार्थ निमंत्र तत्र स्थापितः, ततोऽसौ श्रेणिकस्तस्य गृहांगऐसे स्नानं कर्त्तुं लग्नः इतो राज्ञः करांगुलित एका मणिमुषिका निःसृत्य गृहकूपिकायां पतिता. तदा राज्ञा जायै प्रोक्तं जो न ममैका मणिमुक्का करांगुलितो निःसृत्यास्यां कुपि कायां पतितास्ति, ततस्तां निष्कास्य मम पुनः समर्पय ? तदैका जादिष्टा दासी राजानं कूपिकापार्श्वे समानीय वदति, हे स्वामित्र कूषिकास्थेष्वतेष्वानरणेषु जवन्मुदिकां सम्यक् समुपलक्ष्य यूयं स्वीकुरुत ? तदा तस्यां कूपिकायाममूख्यमानूनसमूहं निरीक्ष्य विस्मि तो राजा कथमपि निजमुदिकां समुपलक्ष्य गृहीतवान् श्रथ चमत्कृतो राजा दासीप्रति पृत्रुति जो वामि ! एतावंती मान्याभूषणानि कस्य संति ? दास्योक्तं दे स्वामिन् एतत्सर्व इ.
For Private And Personal
पृचावृ०
।। ७३ ।।