SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम पृवावृ० ॥ ४४|| दशमप्रभात्तरमाद --गुरुदेवय सादूगं | विषयपरो संतदसणीन य ॥ न नरोश किंपि कडूयं । सो पुरिसो जायए सुदिन ॥ २७ ॥ व्याख्या-पः पुरुषो गुरूणां देवानां साधूनां च विनयं का रोति, धर्मनिंदादि किमपि कटु वचनं न ब्रूते, एवं विधः सज्जनानां दर्शनीयः स पुरुषः सुखी नवति, सर्वजनवल्लनश्च जायते, राजदेवतः ।। २७॥ गाया-अगुणोवि गदिनवि य । निंदर धोरे तवस्ति गो कामी ॥ मागी विमंत्र जो । सो जाय उही पुरिसो ॥ ॥ २ ॥ व्याख्या--यः पुमान् निर्गुणी अहंकारी च नवति, पुनर्यो गुणवतां तपस्विना - च निंदां करोति, पुनर्यः कामी नवति, पुनर्यो जात्यादिमदं करोति, तथाऽन्येषां विझवनां च करोति स जोबो मृत्वा :वी नवति ।। शए ॥ अत्र राजदेवलोजदेवयोः संबंधमाद यथाऽयोध्यायां नगयों सोमचंझे राजा राज्य पालयति, तत्र च देवपालानिधः श्रेष्टी वसति, तस्य देवदिना नाम्नी नार्या वर्तते, तस्या राजदेवनोजदेवान्निधौ हौ पुत्रौ जातो. तसे योवृन्चाता गजदेवः सर्वजनानां बननो महासौजाग्यवांश्च बनूव, यदासावष्टवार्षिको ज ।। र For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy