________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पृवावृ०
॥ ४४||
दशमप्रभात्तरमाद
--गुरुदेवय सादूगं | विषयपरो संतदसणीन य ॥ न नरोश किंपि कडूयं । सो पुरिसो जायए सुदिन ॥ २७ ॥ व्याख्या-पः पुरुषो गुरूणां देवानां साधूनां च विनयं का रोति, धर्मनिंदादि किमपि कटु वचनं न ब्रूते, एवं विधः सज्जनानां दर्शनीयः स पुरुषः सुखी नवति, सर्वजनवल्लनश्च जायते, राजदेवतः ।। २७॥ गाया-अगुणोवि गदिनवि य । निंदर धोरे तवस्ति गो कामी ॥ मागी विमंत्र जो । सो जाय उही पुरिसो ॥
॥ २ ॥ व्याख्या--यः पुमान् निर्गुणी अहंकारी च नवति, पुनर्यो गुणवतां तपस्विना - च निंदां करोति, पुनर्यः कामी नवति, पुनर्यो जात्यादिमदं करोति, तथाऽन्येषां विझवनां च करोति स जोबो मृत्वा :वी नवति ।। शए ॥ अत्र राजदेवलोजदेवयोः संबंधमाद
यथाऽयोध्यायां नगयों सोमचंझे राजा राज्य पालयति, तत्र च देवपालानिधः श्रेष्टी वसति, तस्य देवदिना नाम्नी नार्या वर्तते, तस्या राजदेवनोजदेवान्निधौ हौ पुत्रौ जातो. तसे योवृन्चाता गजदेवः सर्वजनानां बननो महासौजाग्यवांश्च बनूव, यदासावष्टवार्षिको ज
।।
र
For Private And Personal