SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम Acharya Shri Kailashsagarsuri Gyanmandir ई, तदुतस्तव धनं गतं इति श्रुत्वा धनसारेण गुरोः समीपे इति नियमो गृहितो यदद्यप्रनृत्यहं लानाच्चतुर्थीशं धर्ममार्गे वितरिष्यामि, एवं तेन यावज्जीवं नियमो लब्धः, अश्र स श्रावकधर्म मंगीकृत्य तामलिप्त्यां च समागत्य व्यवसायं करोतिः क्रमेण तस्य ह्वीलक्ष्मीजीता. अथ स सुपात्रे दानं ददाति पर्वतिथौ च पौषघव्रतं गृह्णाति, कदास पौषधं गृहीत्वा कायोत्सर्गेरा कस्मिश्चिच्छून्यगृहे स्थितः, तत्र केनचिदयंतरेण सर्परूपं विधाय स दंशितः, परमसौ न क्षुब्धः, ततः संतुष्टेन व्यंतरेणोक्तं हे श्रेष्टिन त्वं पुनर्मथुरायां याहि ? त्वया यदनं निधाने स्थापितमस्ति तदनं तत्र तथैव विद्यते, अतस्त्वया निष्कासनीयं एवमुक्तः स तत्र गत्वा निजधनं स्वाधीनं चक्रे, क्रमेण च स पुनः पष्टिकोनां स्वामी जातः, अथ स सप्तदेत्रेषु धनं व्ययति, तेन तत्र नवीनं जिनमंदिरं कारापितं, एवं सोऽस्मिन्नेव नवे पुण्यप्रभावान्सुखीजातः, पञ्चात्पुत्रप्रति गृहजारं दत्वा स्वयं चानशनं विधाय सौधर्मे देवलोकेऽरुणानविमाने स चतुःाल्योपमायुर्देवो जातः, ततश्च्युवास महाविदेदे मोक्षं प्राप्स्यति ॥ इति धनसारश्रेष्टिकया संपूर्णा ॥ श्रय द्वादशमत्रयो ॥ ४३ ॥ www.kobatirth.org For Private And Personal पृवावृ ॥ ४३ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy