________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
॥४२॥
लक्ष्मीगता, लक्ष्म्यास्त्रयो गतयः संति, यथा-दानं लोगो नाश इति. मल्लदम्यास्त्वेकैच गति- पलवल जर्जाता. इतस्तत्र वने केवलिनं समवसृतं विज्ञाय स तं वदितुं गतः, तं वंदित्वा श्रेष्टी केवलिन गुरुप्रति पति, दे नगवन अहं केन कर्मणैवंविधः कृपणो जातः? मम लक्ष्मीश्च कथं गता? तदा गुरुः कश्शयति नो धनसार ! त्वं शृणु ? धातकीखंभे नरतको ौ वातरी महyि मंतावास्तां, तयोर्यो वृष्भ्राता स नदारचिनो गन्नीरः सदा दानमतिश्च बनूव. हितीयत्राता च रौरूपो महाकुपणश्वासीत्. अथ वृश्चात्रा स लघुजाता निनः कृतः, दानमाहात्म्यतो वृक्ष्भ्रातुर्लक्ष्मीवईते, लघुभ्रातुश्च कृपणस्वन्नावतो लक्ष्मीस्त्रुटति. तद् फुःखेन दुःखितो लघु. ब्राता वृवात्रा सह कलहं करोति. तदा स वृनाता वैराग्याहीहां गृहीत्वा तपसा च कति. चित्कर्मक्षयं विधाय स्वायुःप्रांते सौधर्मे सुरोऽनूत, लघुनाताप्यज्ञानतपः कृत्वाऽसुरकुमारो जातः, ततश्च्युत्वा स लघुत्रातृजीवस्वं धनसारोऽयं जातः, वृत्रातुर्जीवश्च देवलोकाच्युत्वा ॥४२॥ तामलिप्त्यां नगर्यां कस्यचिध्यवहारिगृहे पुत्रीय, पश्चाद्दीतां गृहीत्वा कर्मक्षयं च विधायायमई केवल्यनूवं, एवं पूर्व नवस्याहं तव भ्रातास्मि; त्वया तदा दानं न दत्त, अंतरायकर्म च ब
For Private And Personal