SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम || 82 || www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 筛 या ददाति स जीवो हे गौतम! जोगवान सुखनाग्जवति, घनसारवत् ॥ २७ ॥ अ ग्र घनसारकग्रामाद--- मथुरायां नगर्यां धनसारनामा श्रेष्टी वसति, स प्रदूष्टिकोटीनामधिपतिः परं महाकपणो धर्मे व्ययं न करोति, गृहद्वारि समागतं निशाचरं दृष्ट्वेर्ष्या करोति; यः कश्चिन्मयति तस्मै एव स कुप्यति. याचकं दृष्ट्वा दूरे जवति, प्राघूर्णकमप्यागतं दृष्ट्वा स्वयं पलायनं करोति कोऽपि जनः प्रज्ञाते तस्य नामापि न गृह्णाति tear तस्य वर्षानिकात्रयमिहमागतं. निधानगता द्वाविंशतिस्वर्णकोटयों गाररूपाः संजाताः, द्वाविंशतिकोटिनृत्प्रवहणं च जयं, द्वाविंशतिकोटिनृतानि शकटानि च मार्गे चौरैर्गृहीतानि एवंविधं वृतांत श्रुत्वा स धनसारोऽवेतनः शून्यहृदयो जातो भूमौ च पतितः, पश्वाज्जनैः स सचेतनीकृतः परं शून्यमनाः सन् चतुष्पथे मति, लोकास्तस्य हास्यं कुर्तेति, कियदिवसानंतरं स दशलकनाटकेन प्रवहणं गृहीत्वा समुझमध्ये चलितः, कर्मवशात्प्रari जयं, परं तेन पट्टकमेकं लब्धं, तस्य सहायेन स समुई तरित्वा तटे समागतः अथ तत्रस्थः स एवं चिंतयति, मया सुपात्रे दानं न दत्तं तथाऽत्यपार्श्वान दापितं, अत एव मम For Private And Personal पृचावृ० ॥ ४ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy