SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ ४५ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तस्तदा तेन सकला अपि कलाः शिक्षिताः, यौवने च स पित्रा स्वयंवरां कन्यांप्रति परिणायितः, स दट्टे व्यवसायं कुर्वन् बहुतरं लानमधिगच्छति, राझोऽपि सोडतीवमाननोयोऽनूत्. अथ द्वितीयो नोजदेवश्व जन्मत आरत्र्य दौर्भाग्यवान निष्कलश्व जातः, यदा स यौवनवयः प्राप्तस्तदा तस्यार्थे पित्रा बघोऽपि कन्या मार्गिताः परं कोऽपि तस्मै कन्यां न ददाति तदा पित्रा कस्मैचित् दरिडिले दिनारपंचशतं दत्वा तस्य पार्श्वे स्वपुत्रकृते तत्कन्या मार्गिता; परं सा कन्योवाच अहमनौ प्रविशामि परमेनं पुरुषं वरं न करिष्यामि, यतोऽसौ कूव्यवसायात्र किंचिल्लानमधिगच्छति इतः कश्चिद् ज्ञानो गुरुस्तत्र समागतः पुत्राभ्यां सfemः श्रेष्टी तं वंदितुं वने गतः, तत्र देशनाश्रवणानंतरं श्रेष्टी गुरुं पृछति, हे जगवन् ममायमेकः पुत्रः सौभाग्यवान् द्वितीयश्च दौर्भाग्यवान् केन कर्मणा जातः ? गुरुः कथयति दे श्रेष्टिन् ! जीवेन कृतं शुभाशुभं कर्म प्रभुक्तं न प्रयाति. अस्मिन्नेव नगरेऽस्मानात्तृतीयज्ञवे गुणधरमानधरानिधौ द्वौ वणिकपुत्रावभूतां तयोदेवगुरुसाधूनां विनये सावधान नृपशांतकोपश्वानून, कदापि स दुर्वचनं न ब्रूते. अ For Private And Personal पृचावृ० ॥ ४५ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy