________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ३१ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
"
जगन्नियं स्वामिशेदरूपं महापातकं कथं मया क्रियते ? तदा धारिण्या पुनः प्रोक्तं, जो मूढ एनं शिवकुमारं त्वं मारयैव, तन्मृत्युत एवाडावयोः सुखं भविष्यति, तदा यज्ञदत्तेनापि तन्मारण मंगीकृतं. अथैकदा धारिण्या पुत्रंप्रत्येवमुक्तं जो पुत्र त्वया कस्यापि विश्वासो न कर्त्तव्यः कश्चिदपि त्वां हनिष्यति, पुत्रेणोक्तं हे मातर्वरं प्रयैकदा तथा डुष्टया पुत्रंप्रति कथि तं हे पुत्र गोपाल मनोवर्ग समीचीनं न चारयति न च रक्षति, अतस्त्वं गोवर्ग चारय ? करे शस्त्रं गृहीत्वा गोपालेन सह वनं याहि ? यज्ञदत्तमपि सार्थे गृह्णीयाः, एवं मातुराइया स शिवकुमारो गोपालसमीपे गत्वा सबै वृत्तांतं तस्मै निवेदयित्वा कथयामास, यत्त्वयाऽहमस्माकणीयः, अथ गोपालेन तत्र हे शय्ये विहिते, तयोरुपरि संध्यायामागत्य छापि सुप्तौ, घटिकानंतरं शिवकुमारो निजशय्यां वस्त्रे सानाद्योष्ठाय च गवां समूहमध्ये ग त्वा स्थितः, तदनंतर यज्ञदनः मन्नन्नतया निजशय्याया नचाय शिवकुमारस्य शय्योपरि खऊपहारं दत्तवान् तदा शिवकुमारस्तत्रागत्य यज्ञदत्तं खंजन व्यापादितवान् ततः शिवकुमा रेल चौर चौर इति मुखेनोक्त्वा कथितं चौरेणायं यज्ञदत्तो मारित इति
For Private And Personal
पृछावृण
॥ ३१ ॥