SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम-: www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पाऊसो नवे पुरिसो ॥ २४ ॥ व्याख्या - यः पुरुषो निर्दयः सन् जीवान् मारयति, किंचित्रलोकं च न मन्यते, अतिसंक्लेशं करोति, स जीवो मृत्वाऽल्पायुर्जवति, शिलकुमारयज्ञदत्तवत् || २४ || तयोः संबंधमाह-उज्जयिन्यां नगर्यां समुइदत्तः श्रेष्टी वसति, तस्य धारिएनिधा जार्या वर्त्तते तस्याः पुत्र शिवकुमारनामाऽस्ति, यज्ञदत्तानिवचैकः कर्मकरोऽस्ति, अथैकदा स समुझतो रोगवशान्मृतः, शिवकुमारपुत्रेण च तस्य स्वपितुर्मृत्युकार्यं कृतं. अ कर्मवशात्सा धारिणी तेन यज्ञदत्तकर्मकरेण सह लग्ना, ततश्च लोकमध्ये तस्या महत्यवहीलना जाता, अश्र शिवकुमारस्तां विरुक्षं वार्त्ता लोकेन्यो ज्ञात्वा निजमातरं निवारयति. तदा तथा दुराचारिण्या घारिण्या रात्रावेकांते यज्ञवतंप्रति पुत्रस्य तचेष्टितं ज्ञापितं कथितं च ममायं पुत्रो यथा सूर्यः कुमुदवनं, नदीप्रवाहो निजमृत्तिकातटं, दावानलो वनं च, तथाऽयं शिवकुमारस्वां मां च व्यापदयिष्यति श्रतः केनाप्युपायेन त्वं शिवकुमारं मारय ? तदा यज्ञदत्तः कथयति हे धारिणि श्रयं शिवकुमारो मम स्वामी तव च पुत्रः, अतः कथं स व्यापायते ? एतत्प्रसादादेवाई सुखी जातः, अतः कारणात्तस्य घातकरणोनवं ॥ ३० ॥ For Private And Personal पृछा ॥ ३० ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy