________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चावृण
॥ ए
ननित इति नाम ददौ, क्रमेण च स युवा जातः । ___अकदा तस्य पिता सुलश्रेष्टी धनार्य कयायकैः प्रवदणं नत्वा ससुश्मध्ये चचाल. कर्मवशाहायुवेगेन तत्प्रवहणं नम्र, ततः सुनश्रेष्टी मृत्वा देवत्वं प्राप्तः, तं वृत्तांतं श्रुत्वा सुमित्रा शोकसंतापाकुला मृता. अथ तमुधितं पुत्रं महापापिनमतीवराचारिणं विज्ञाय कुटुंबिनो गृदानिष्कासयामासुः, क्रमेण स सप्तव्यसनमेवी महानिर्थकारी जातः, अश्र तत्रैव नगरे काचिदतिशयरूपवती कामध्वजान्निधा वेश्या राज्ञोऽतीवबल्लना वर्तते, सा सर्वदेशनाषाविचकणा राक्षश्च स्नेहपात्रमासीत. एकदा स नप्रितस्तस्याः सद्मनि प्रविष्टः, राझो जनैश्च तं तत्र तथा प्रविष्टं दृष्ट्वा गृहांतर्गत्वा बध्वा च तं राज्ञोऽग्रे समानीय दर्शितः, राझ आदेशाच महाविनापूर्वकं स व्यापादितः, एवं स मृत्वा रत्नप्रनायां नारकी बन्नूव, नरकाच व्युत्वाऽयं स नपुंसको जातोऽस्ति. अतः कारणाजनैनिलाग्नकर्म नैव कर्तव्यं. ॥ इति गोत्रासका, सप्तमः प्रश्नश्च. अथाष्टमप्रभोत्तरं कथयत्ति
--जो मारेइ निद्दयमणो । परलोयं नेव मन्नए किंचि ॥ अश्सकलेसकम्मो । अ
॥ २॥
For Private And Personal