________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
॥ ३२ ॥
अश्य प्रातर्यदा यज्ञदत्तो निजगृहे समायातस्तदा तन्मात्रा पृटं रे पुत्र! यज्ञदतः का- पावर स्ति ? कथं स नातायातः ? पुत्रेणोक्तं स मम पृष्टे समायाति; अथ शिवकुमारो निजमनसिर चिंतयति अहो ! कर्मविपाकः कीदृशोऽस्ति ! मातापि स्वार्थवशतो निजपुत्रं मारयितुमिच
नि, अश्र यदा रात्रौ स निशलुर्जातस्तदा तन्मात्रा तस्य खजो निष्कास्य दृष्टः, तं रुधिरलि. र तं दृष्ट्वा तया चिंतितं नूनमनेन यज्ञदनो मारितः, अत एनं मारयामीति विचिंत्य तया ते
नैव खन निजपुत्रो हतः, स वृत्तांतस्तत्रस्थया शिवकुमारधाच्या दृष्टः, तदा क्रोधातुरया तया मुशलेन धारिणी इता, धारिण्यापि च सा चपेटया हता, एवं ते चत्वारोऽपि जीवा निदयत्वान्मदापातकयोगान्मृत्वा दु:खिनः संतोऽपायुष्का जाताः परस्मिन् नवे. अतो नव्यजीवैर्जीववधो नै कार्यः ॥ इति श्रीगौतमपञ्चायामप्टमः प्रश्नः ॥ अथ नवमप्रभोत्तरमाद
गापा–मारे जो न जीवे । दयावरो अन्नयदानसंतुठो ॥ दीहाळ सो पुरिसो । गोय- ॥ ३ ॥ मनपिन न संदेहो ॥ २५ ॥ व्याख्या-यो जीवान मारयति यश्च दयावान नवति, पुनयोऽत्तयदानं दत्वा मंतुष्टो नवनि, स जीवो मृत्वा परनवे संपूर्णायुनवेत; हे गौतम ! तहि
For Private And Personal