SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम-: ॥ २६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir येनार्या नागिला विद्यते, तां विनाऽन्यः कोऽपि साक्षी नास्ति तदा राज्ञा नागिलामाहूयोक्तं त्वं सत्यां वाणीं वद ? एतत्स्थापनिका तव जर्तुः पार्श्वे मुक्तास्ति न वा ? तदा नागिलया चिंतितमथ मया किं क्रियते ? इतस्तदिनी इतश्व व्याघ्रः अथ प्रांते तथा राज्ञोऽग्रे सत्यं प्रोक्तं, तदा राजा तस्याः सत्यवचनेन हृष्टः सन् तां वस्त्राभूषणादिभिः सन्मानयामास, तस्याः प्रार्थना च श्रेष्टिनमपि मुक्तवान् एवं नगरस्त्रीणां मध्ये नागिला सत्यवादिनी प्रसिद्ध जाता. कदा नागष्टिनो गृहे मुनिरेकः समागतः तं नागिला जक्तपानं दत्वा शुनं कर्मोंपार्जयामास ततः क्रमेण सा मृत्वा शुनकर्मोदयतस्त्वं पद्मनामा श्रेष्टी जातः, नागश्रेष्टी च मायया मृत्वा तवेयं ज्ञाय पद्मिनी जाता, कूटवचन जल्पनतः सा मुखरोगिली काहलस्वरा च संजाता, एवं निजपूर्वजवं श्रुत्वा वैराग्यवंतौ तौ छावपि जातो, दीक्षां लावा धर्म च कृत्वा गृहीतानशनौ कर्माष्टकं त्रोटयित्वा शिवं गतौ प्रतोऽन्यजनैरपि मृषावचनं न वव्यं, माया च न कर्त्तव्या ॥ इति पद्मश्रेष्टिपद्मिन्योः कथा || अथ श्रीगोतमः सप्तमं प्र पृच्छति For Private And Personal पृचावृ० ॥ २६ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy