SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम- हे जगवन् केन कर्मणा नपुंसकत्व जायते ? श्रीवीरः प्राह-गाथा-आसं वसहं पसु वा ई पहावृण 1 । जो निलंठियं इह करे३ ॥ सो सवंगनिहीणो । नपुंसन दो लोगंमि ॥ २३ ॥ व्याख्या॥ २ ॥ यः पुमान् अश्वं तुरगं वृषनं गगादिपशुं वा निलंउनीकुरुते, अर्थाने गलकंबलं दिनत्ति तेषां श्रोत्रादि निष्कासयति, हिंसां च करोति स जीवः सर्वांगैनो नवति, नपुंसकत्वं च र प्राप्नोति; या गोत्रालो मदापातकित्वानपुंसकत्वं प्राप्तः, तस्य गोत्रासस्य संबंधमाद-व शिकूमामे मित्रप्रनो राजा राज्यं करोति, तस्य राज्ञः पट्टराझी श्रीदेव्यनिधानाऽस्ति. एकदा तत्रैव ग्रामे श्रीवईमानप्रभुः समवसृतः, नव्यानां पुरतश्च तेन देशना विहिता, तां श्रुस्वा सकलापि पर्षत्सहर्षा संजाता. अन देशनानंतरं प्रनोः प्रश्रमः शिष्यः श्रीगौतमः सप्तहस्तप्रमाणदेदो महालब्धिमान् घटतपःपारणके प्रनोरादेशं गृहीत्वा पात्रकं प्रतिलिख्य गो. वर्यावसरे तस्मिन वणिक्माममध्ये प्राप्तः, इतस्तेन कश्चित्पुरुषो राजपुरुषैर्वेष्टितो गाढवंध- ॥२७॥ निगस्तिो दृष्टः, तस्य हस्तौ पादौ च येदितावास्तां, अतःकारणात् स महाखितश्चतुष्पअमध्ये पतित पासीत. एवं तन्महापापफलं ज्ञात्वा वैराग्ययुतः श्रीगौतमो नितां गृहीत्वा For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy