SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम- 1 ॥ २५॥ तस्य वंदना पद्मश्रेष्टिसहितो राजा तत्र गतः, तं वंदित्वा च तस्माधर्मः श्रुतः, अथ पद्म- पञ्चावर श्रेष्टयुताय गुरुं पृष्टवान् दे मुने! मम संतोषः केन कर्मणोत्पन्नः ? तत्रैव मम नार्यापि का. इलस्वरा कयं संजाता? तदा गुरुस्तयोः पूर्वनवं कश्रयति अस्मिन्नेव नगरे केनचिन्मित्रेण निजचपलस्त्रीनयात्पुत्रमापृय निजमित्रनागाजियश्रे. टिनो गृहे तस्य पत्नी नागिलां साहीकृत्य निजस्वर्णस्थापनिका मुक्ता, स्वयं च धनमुपार्ज. यितुं देशांतरं गतः, ततो धनमुशर्ण्य पश्चादागबन स मार्गे चौरैर्मारितः, तत्कलत्रपुत्राच्यामिमां वानी श्रुधा महान शोकः कृतः, ततः किय दिवसानंतरं तान्यां नागश्रेष्टिसमीपे निजा स्वर्गस्थापनिका मागिता, तदा तेन श्रेष्टिनोक्तं कस्य सन्नीपे मुक्ता केन गृहीता, केनर दत्ता, कः साक्षी, अहं किमपि न जानामि, तदा तान्यां राज्ञोऽग्रे स वृत्तांतः कथितः, राजा तं श्रेटिनमाकार्य कश्रितवान, लो श्रेष्टिन तव गृहे या एतयोः स्थापनिका मुक्तास्ति, ता- ॥॥ मेतान्यां प्रति प्रयच ? तदा तेनोक्तं न कापि मम गृहे तयोः स्यापनिका, तदा राज्ञा तान्यां प्रोक्तं एतदृत्नांतस्य कमपि साक्षिणं समानयतं ? तदा तत्पुत्रेणोक्तं अस्योदंतस्य साहिल For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy