SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ २४ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तो धननिधानमेकं प्रकटीनूतं श्रेष्टिना तद् दृष्ट्वापि न गृहीतं तथैव तन्निधानं तत्र मुक्तवा स स्वगृहे समायातः । इतस्तत्र स्थितेन केनापि राजपुरुषेण तत्सर्वं विलोक्य राजसजायामागत्य राजा विइतः, जो महाराज ! पद्मश्रेष्टी वनमध्ये निधानं दृष्ट्वा तत्रैव च तन्निधानं स्थापयित्वा स्वगृहे समागतोऽस्ति, निशायां च स तन्निधानं स्वगृदे समानयिष्यति तदा राज्ञोक्तं जो पुरु तत्रैव वने याहि ? सावधानतया च श्रेष्टिनः सर्व कृत्यं पश्य ? अथ स राजपुरुषः प्रair स्थितः परं निशायामपि श्रेष्ट तस्मिन वने न समागतः, तस्यां दिश्यपि स न समायातः, अथ प्रातः पुनरपि तेन पुरुषेणागत्य राजा विज्ञप्तः, जो स्वामिन् स श्रेष्टी नि शायामपि तत्र नागतः, तत् श्रुत्वा विस्मितेन राज्ञा तं श्रेष्टिनमाकार्य कथितं, जो श्रेष्टि गतदिवसे त्वया निधिः कथं न गृहीतः ? श्रेष्टिनोक्तं नो राजन् मम पार्श्वे संतोषाख्योऽकयो निर्वर्त्तते तस्य तछ्चनेन रंजितेन राज्ञा तं लोनरदितं विज्ञाय नगरमध्ये महान् श्रेष्टी संस्थापितः, एवं स सुखेन तिष्टति अथैकदा तत्र वने कश्विदेकः श्रुतकेवली समवसृतः, For Private And Personal पृतावृ० ॥ २४ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy