________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ २४ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तो धननिधानमेकं प्रकटीनूतं श्रेष्टिना तद् दृष्ट्वापि न गृहीतं तथैव तन्निधानं तत्र मुक्तवा स स्वगृहे समायातः ।
इतस्तत्र स्थितेन केनापि राजपुरुषेण तत्सर्वं विलोक्य राजसजायामागत्य राजा विइतः, जो महाराज ! पद्मश्रेष्टी वनमध्ये निधानं दृष्ट्वा तत्रैव च तन्निधानं स्थापयित्वा स्वगृहे समागतोऽस्ति, निशायां च स तन्निधानं स्वगृदे समानयिष्यति तदा राज्ञोक्तं जो पुरु
तत्रैव वने याहि ? सावधानतया च श्रेष्टिनः सर्व कृत्यं पश्य ? अथ स राजपुरुषः प्रair स्थितः परं निशायामपि श्रेष्ट तस्मिन वने न समागतः, तस्यां दिश्यपि स न समायातः, अथ प्रातः पुनरपि तेन पुरुषेणागत्य राजा विज्ञप्तः, जो स्वामिन् स श्रेष्टी नि शायामपि तत्र नागतः, तत् श्रुत्वा विस्मितेन राज्ञा तं श्रेष्टिनमाकार्य कथितं, जो श्रेष्टि गतदिवसे त्वया निधिः कथं न गृहीतः ? श्रेष्टिनोक्तं नो राजन् मम पार्श्वे संतोषाख्योऽकयो निर्वर्त्तते तस्य तछ्चनेन रंजितेन राज्ञा तं लोनरदितं विज्ञाय नगरमध्ये महान् श्रेष्टी संस्थापितः, एवं स सुखेन तिष्टति अथैकदा तत्र वने कश्विदेकः श्रुतकेवली समवसृतः,
For Private And Personal
पृतावृ०
॥ २४ ॥