SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ २३ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गाथा - जो वा पुरुष जयति यया नागिला मृत्वा पद्मश्रेष्टिरूपा जाता ॥ २१ ॥ चलो जावो | मायाकामेहिं वंचए सयणं ॥ न कस्स य विसो । सो पुरिसो महिलिया हो || २२ || व्याख्या - यः पुरुषश्च पलस्वभावः शठजाव इति मूर्खः कदाग्रही च पुनर्मायाकूटकपटैः कृत्वा स्वजनं वचयति, न च कस्यापि विश्वस्तोऽहिश्वासघातकरः, स पुरुगे मृत्वा स्त्री जवति, यथा नागिलो मृत्वा पद्मश्रेष्टिमः स्त्री पद्मिनी जाता ॥ २२ ॥ त योः कयानकमr प्रोच्यते स्वस्तिमत्यां नगर्यो नयसारनामा राजा राज्यं करोति, तत्रैव पद्मनामा श्रेष्टी वसति, स च सत्यवाकू संतोषवानस्ति, तस्य जाय पद्मिन्यनिधाना वर्त्तते सा रूपवती परं मुखे रोगयुता काहलस्वरा सत्यवादिनी मायाविनी च वर्त्तते श्रेष्टिना तस्या रोगापनयनार्थ बदव उपचाराः कृताः, परं तस्याः समाधिर्न जाता, तदा सा मायया निजनर्त्तारं कथयति यत्वं factni ai aaाहय ? तदा श्रेष्टी वक्ति मम मनसि संतोषो वर्तते, अत इमां वार्त्ता त्वं माद? कदास श्रेष्टी जीर्णोद्याने देहचिंतार्थं गतः, तत्र मेघवृष्ट्या धूली प्रकालन For Private And Personal पृचावृ० ॥ २३ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy