SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailashsagarsuri Gyanmandir पचावल गौतम- शे निजगृहे समागतस्तदा तया स्त्रिया निजस्वामिनोऽग्रे सवों वृनांतो निवेदितः, तत् श्रुत्वा तेन विचारितं नूनमियं शीलवती सत्येव. क्रमेण चतुर्भे वयसि तौ दंपती सप्तक्षेत्रेषु धनं व्य॥ २२ ॥ यीकृत्य मृत्वा जंबूदीपस्य दाक्षिणात्ये नरत गंगासिंधुनद्योर्मध्यप्रदेशे तृतीयारकस्यांते प. त्योपमस्याप्टमन्नागे नवशतधनुःप्रमाणदेही परस्परमधिकस्नेहवंतौ युगलिनी जाती, तत्र क धुमास्तयोवाहितानि पूरयति, अब स मायायुतोऽशोकदत्तोऽपि मृत्वा तस्मित्रेव वने चतु* देती हस्ती तयोर्युगलिनोर्वाहनरूपो जातः, एवं मायया तस्याऽशोकदनस्य तिर्यक्त्वमनूत. ॥ इति श्रीखरतर० सामरअशोकदनकमा समाप्ता ॥ इति तृतीयचतुर्थों प्रभो ॥ अथ पंचमपष्टप्रश्नोत्तरमाद गौतमः पृथति हे जगवन ! स्त्री मृत्वा पुरुषः, पुरुषश्च मृत्वा स्त्री कश्र नवति ? नग. वानुवाच- माया-संतुठा सुविलिया । अजवजुना य जा गिरा निझं ॥ सञ्चं जप महिला । सा पुरिसो हो। मरिक ॥ १॥ व्याख्या-या स्त्री संतोषिणी जवति, सु. विनीता नवति, सरलचिना च स्थिरस्वन्नावा नवति, पुनर्या स्त्री नित्यं सत्यं ब्रूने, सा म. ॥ २२॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy