SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृलावृण गौतम 1 ॥१॥ रचंशयाः सर्वेऽपि लोका निजनिजगृहे समागताः । अप्रैकदा तस्य पित्रा चंदनदासेन सागरचंशयोक्तं दे पुत्र! त्वमेतस्य कुमित्रस्याऽशोर कदत्तस्य संगतिं त्यज? श्रीजिनधर्म च पालय ? तत् श्रुत्वा सागरचं कथयति, नो तात! यस्मिन् कार्ये लज्जा समागवति तत्कार्यमहं न करिष्यामि, एवं विधेन पुत्रवचनेन पिता. व हृष्टः, तस्मिन्नवसरे पूर्णनश्श्रेष्टी निजपुत्रीरक्षणतः सागरचं निजपरमोपकारिणं विज्ञाय तस्मै तो निजां प्रियदर्शनालियां कन्यां ददौ, सागरचंणापि महोत्सवपूर्वकं सा परिणी. ता, तया सह च स विषयसुखानि भुंके. अप्रैकदा सागरचंः कार्यार्थ कस्मिंश्चिद्ग्रामे गतोऽनूत, तावताऽशोकदत्तस्तस्य गृहे समागत्य मायां च कृत्वा नोगार्थ प्रियदर्शनांप्रति प्रार्थितवान. तत् श्रुत्वा सकोपया प्रियदर्शनया स गृहानिष्कासितः, इतस्तावत्सागरचंशेऽशोकदत्तं मार्गे मिलितः, तदा तेन दुष्टेना ऽशोकदत्तेन सागरचंशयाऽमत्यवचनेनाऽशुनं तवृहिणीस्वरूपं प्रोक्तं. तदा सागरचंण स्व. मनसि चिंतितं ध्रुवं प्रियदर्शनायामेतदकार्य न संनवति, अयमेवाऽसत्यवक्ता. अथ सागरचं ॥१॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy