________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतमः
पञ्चावण
॥ २० ॥
सुपात्रे दानं ददाति, पुनर्यो न्यायवान जाति, यश्च साधूनां गुणोत्कोननं करोति, स जीवो मृत्वा मनुष्यो नवति, या सागरचंकुमारः पूर्वोक्तगुणैर्युतो मृत्वा प्रश्रमकुलकरो विमलवाहननामा जातः ॥ २० ॥ अथ तयोः संबंधमाद
महाविदेहे अपराजितानात्री नगरी वन ते, तत्र चेशानचंशे नामा राजा राज्यं करो. ति, तत्रैव चंदनदासानिधानः श्रेष्टी वसति, तस्य पुत्रः सागरचंज्ञान्निधानः परमगुणवान् सरलो निर्मलाचारश्च वर्नते, तस्यैकं मित्रं अशोकदत्तनामासीत्, परं स मायावी कपटी च वर्तते, सोऽपि तत्रैव वसति. एकदा वसंतमासे राजा क्रीडार्थ वनमध्ये गतः, सर्वे नगरवासिनो लोका अप्यास्ताः संतस्तत्र गताः, सागरचंज्ञऽशोकदत्तौ धौ सुहृदावपि तत्र वने गती, राजा तत्र स्वपरिवारपरिवृतः क्रीमति, एवमन्ये ऽपि सर्वे जनाः क्रीमंति. इतः सागरचं. देण 'मां रक रद' इति कस्याप्यानशब्दो दूरतः श्रुतः, तदा स जातकृपः खमं गृहीत्वै.
जानकपः खगहीत्वैः काकी तब्दानुसारेण ततश्चलितः, तत्र गतेन तेन पूर्णनश्रेष्टिनः प्रियदर्शनान्निधाना कन्या चौरैरपहीयमाणा दृष्टा, तदा सागरचंदेश निजपराक्रमेण चौरेभ्यः सा मोचिता. ततः साग
॥ ३० ॥
For Private And Personal