________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम- त्यवादो प्रोक्तोऽसि, अतोऽहं ते मिथ्यापुष्कृतं ददामि. मया यदा तहिषये स्वामी पृष्टस्तदा पहावृण
Yo तेनोक्तं यदानेदेनोक्तं तत्सर्वमपि स पश्यति, अपानंदोऽनशनं विधाय समाधिना स्वायुः पूर ॥१५॥ीकृत्य सौधर्मदेवलोकेऽरुणानविमाने देवो जातः॥ इति श्रीखरतर प्रानंदस्य कयास
माता ॥ इति हितीयः प्रश्नः ॥ अय तृतीयचतुर्थप्रभोत्तरमाह
--कजळ जो सेव । मिने कजे कए वि संचय ॥ कूरो गूढमश्च । तिरिन सो होइ मरिकगं ॥ १५ ॥ व्याख्या-पः पुमान् आत्मनोऽ मित्रं सेवते, कार्य सूते सति च मित्रं संत्यजति, उपलकणान्मित्रं दुःखयति, मित्रस्य चाऽशुनं वदति, पुनर्यः पुमान क्रूरो नवति, तया यो गूढमतिरादात्मनो गुह्यं मित्रस्याग्रेन प्रकाशयति, स पुमान् मृत्वा तियग्नवति, तिर्यक्तूत्पद्यते, यथाऽशोकदनकुमासे मित्रशेनं मायां च कृत्वा विमलवाहनस्य कु. लगुरोईस्ती जातः ॥ १७ ॥ तना- माय-अजवमहवजुनो। अकोहणो दोसवजि ॥१५॥
दाई ॥ नयसाहुगुणेसु ठिन । मरिचं सो माणुसो होश ॥ २० ॥ व्याख्या-यः पुमान - सरलचिनो नवति, पुनर्निरदकारी जवति, पुनरक्रोधो नवति, पुनर्दोषवर्जितो नवति, पुनर्यः
For Private And Personal