________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
॥ १५ ॥
सैन्यः प्रस्थितः, इतः समुश्मध्ये मागें चर्माधिष्टायकानां मध्यादेकेन देवेन चिंतितमहं श्री- पावृण तोऽस्मि, अपरे च नवशतनवनवतिदेवा विद्यते, ततोऽहं कणमेतञ्चर्मरत्नं त्यक्त्वा विश्राम लनेयमिति विचिंत्य तेन तन्मुक्तं, नाविवशाळेपाणां सर्वेषामपि देवानां मनस्सु स एव विचारः प्रादुर्वृतः, ततस्ते सर्वेऽपि चर्मरत्नं त्यक्त्वा दूरीनूताः, तेन ससैन्यः सनूमः समुश्मध्ये) पतित्वा मृतः, लोनार्तध्यानवशाच सप्तमं नरकं गतः ॥ इति श्रीबृहत्खरतरगडे पाठकश्री. सुमतिसशिष्यैर्वाचनाचार्यमतिवईनगणिन्तिः कृता सुजूमचक्रवर्तिनः कथा समाप्ता, समातः प्रथमोऽयं प्रश्नः ॥ अथ हितीयप्रश्नस्योत्तरं कथयति
माया-तवसंयमदायर । पश्न जहन किवातू य ॥ गुरुवयगर निचं । मरिनं देवेसु सो जाय ॥ १७॥ व्याख्या-हे गौतम ! यः पुमान् तपसि संयमे दाने च रक्तो ल-) वति, पुनः प्रकृत्या नश्कः, पुनर्यः कृपालुः, पुनर्गुरुवचने यो नित्यं रक्तः, स जीवो मृत्वा ॥ १५ ॥ नित्यं देवेषून्पद्यते ॥ १ ॥ यथा प्रानंदश्रावका, तस्य कथा चेवं, तथाहि-वाणिज्यनामे जितशत्रुराजा राज्यं करोति, तत्रानंदनामैको गृहस्थी वसति, तस्य शिवानंदेति स्त्री वर्नते, त
For Private And Personal