________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्य गृहे सुवर्णस्य द्वादशकोटयः संति, दशसहस्रगोप्रमाणानि चत्वारि गोकुलानि वर्तते, त ग्रामादीशान कोणे कोल्लाकनामा सन्निवेशोऽस्ति; तत्र च बहव आनंदस्य संबंधिनो वसंत; श्रथैकदा तत्र तपलाशवने श्रीवीरः समवसृतः, तदा जितशत्रुराजा श्रानंदश्च तत्र प्रभुं वंदितुं समागतौ वंदित्वा चोचितस्थाने समुपविष्टौ तत्र श्रीवीरस्य देशनां श्रुत्वाऽानंदेन श्रास्य Saranपूर्वकं वकत्रतं गृहीतं, परिग्रहस्य चैवंविधं परिमाणं कृतं द्वादशस्वर्णकोटयो धनं, चत्वारि गोकुलानि, पंचशतदलानि, पंचशतशकटानि देशांतरव्यापारार्थी, पंचशतशक
गृहकार्य, मधुयष्टिदंतधावनं, शतपाकसदस्रपाक तैलेऽन्यंगनार्थ, अन्येषां नियमः, सुगंधव्यचूर्ण मुद्दर्त्तनार्थं, अन्येषां नियमः, अष्टौ पानीयस्य लघुघटका स्नानार्थ, अन्येषां नियमः, श्वेतपट्टकुलयुग्मपरिधानमन्येषां च नियमः, चंदनागुरुकुंकुम कर्पूराश्च विलेपनार्थमन्येषां च नियमः, अगर सैल्हारसधूपे अन्येषां च नियमः, घृतपूरखं खर्जकानि पक्वान्ननोजने, श्रन्येषां च नियमः, शक्षादिनिष्पन्नं पेयं कैरेयी च अन्येषां नियमः, सुगंधकलमशालिं विnistered नियम:, मात्रमुङ्गकलापंविनाऽन्यधान्यस्य नियमः; शरत्काल निष्पन्नं घृतं वि
For Private And Personal
पृष्ठावृ०
- ॥ १६ ॥