________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम-
॥१४॥
आवां तु शत्रुनयतोऽस्मिन् तापसाश्रमे जमिगृहमध्ये एव तिष्टावः, परशुरामेण तव पितरं परमवृष हत्वा हस्तिनापुरराज्यं गृहीतमस्ति. इत्यादिवृत्तांतं श्रुत्वा सुनूमः क्रुः सन् नूमिगृहानि सृत्य निजश्वसुरं मेघनादं सार्थे गृहीत्वा हस्तिनागपुरे परशुरामकारितायां सत्रशालायां समागतः, तत्र च तस्य दृष्टिपातात्तईष्ट्रातृतः स्थालः कैरेयीनुतः संजातः, सुनूमेन सा सर्वाथ पि कैरेयी नक्षिता, तद् ज्ञात्वा परशुरामेण चिंतितं नूनं मम हताऽयमेव, ततः परशुरामस्याज्ञया तत्सेवकास्तं हंतुं समागताः, परं मेघनादविद्याधरेण ते सर्वेऽपि पराजिताः, तहनांतं श्रुत्वा सक्रोधः परशुरामस्तत्र समागतः, परं तत्र सुनूमं दृष्ट्वा स प्रतापरहितो जातः, इतः सुनूमेन तं स्थालमुत्पाव्य परशुरामंप्रति क्षिप्तः, तत्कणं चक्ररूपोनूतः स स्थालः पर• शुरामस्य मस्तकमलुनात्.
एवं सुनूमश्चक्री जातः, ततो वैरं स्मृत्वा तेनैकविंशतिवारानिर्ब्राह्मणी पृथ्वी कृता. च- ॥१४॥ कादिरत्नबलेन तेन पट्खंमानि साधितानि; तथापि तस्य लोलोदधिः परां वृद्धिं प्राप; ततोऽसौ धातकीखंडस्पनरतक्षेत्रसाधनार्थ लवणसमुश्मध्ये सहस्रदेवाधिष्टितचर्मरत्नोपर्यारुह्य स
व
For Private And Personal