________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वनिता जयजीता ततो निर्गत्य वने तापसानामाश्रमे गता, तापसैरपि सा भूमिगृहे स्थापि ता. तत्र तस्याश्चतुर्दशस्वप्नसूचितः सुनूमनामा पुत्रो जातः, अथ परशुरामेल भ्रांत्या प्रांस्वा परशुप्रभावेण कत्रियान् मारयित्वा सप्तवारान् निःक्षत्रिणी पृथ्वी कृता, तेषां दंष्ट्रा निश्व स्थाको नृत्वा स्थापितः ।
tear परशुरामे नैमित्तिकः पृष्टो यन्मम मरणं कस्य दस्ताद्भविष्यतीति तदा नैमित्तिकेनोक्तं यस्य दृष्टाविमा दंष्ट्राः कैरेयीरूपा भविष्यति यश्च तां कैरेयीं जोश्यते स पुरुस्तव देता जविष्यतीति तदा परशुरामेण तं शत्रुं ज्ञातुमेका सत्रशाला स्थापिता, मुक्तश्व तत्र सत्रिदंष्टानृतः स्थालः सिंहासनोपरि, इतो वैताढ्यपर्वतवा सिमेघनादनामविद्याधरेको नैमित्तिकः पृष्टो यन्मम पुत्र्याः को वरो जविष्यति ? नैमित्तिकेनोक्तं सुनूमनामा चकी तव पुत्र्या वरो जविष्यति, तदा तेन विद्याधरेण सुनूमस्य शुद्धिं कृत्वा तेन सह निजपुत्री परिणायिता, तया सह सुखं भुंजानः स तत्रैव भूमिगृहे तिष्टति अथैकदा प्राप्तयौवनेन तेन निजमाता पृष्ठा दे मातः पृथ्वी किमेतावत्प्रमाणैव वर्त्तत ? तदा मात्रोक्तं दे पुत्र !
For Private And Personal
पृचावृ०
।। १३ ।।