________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
॥१२॥
सेनापि तथा कृतं, तस्तुक्ष्यं च रेणुकाग्रे मुक्तं. अथ रेणुकया तन्मध्यादेकमौषधं जग्धं, पञ्चावर तत्पन्नावतश्च तस्या महाशूरो महाप्रतापी च रामनामा पुत्रोऽनूत. अपरं चौषधं हस्तिनागपुरे स्वन्नगिन्यै अनंगसेनायै प्रहितं, तया च तदितं, तत्प्रनावेण च तस्या अपि कृतवी. र्यनामा पुत्रो जातः, इतः कश्चिदेको विद्याधरोऽतीसाररोगपीमितस्तस्मिन्नाश्रमे समागतः, रामेण तस्य परिचर्या कृता, ततो जातसमाधिना तेन विद्याधरेण रामाय परशुविद्या दत्ता, तेनापि सा साधिता, तत्पन्नावाच तस्याग्रे कोऽपि परश्वादिशस्त्रवारी स्थातुं न शक्रोति, अ. धैकदा सा रेणुका निजन्नगिन्या अनंगसेनाया मिलनार्थ हस्तिनागपुरेऽनंतवीर्यराज्ञो गृहे स. मागता, तां मनोज्ञरूपां दृष्ट्वाऽनतवीर्यः कामविह्वलो जातः, क्रमेण परस्परप्रीत्युनावनतोऽनंतवीर्येण सा भुक्ता. ततश्च जातगाया रेणुकायास्तत्रैवैकः पुत्रो जातः, अथान्यदा तत्पुत्रयुता रेणुका जमदमिना स्वाश्रमे समानीता. एतदकार्यतो जातक्रोधेन रामेणानंतवीर्यः परशुना ॥१२॥ हतः, तद् ज्ञात्वाऽनंतवीर्यपुत्रकीर्तिवीर्येण पितुर्वैरात्तदाश्रमे आगत्य जमदग्निर्हतः, तदा क्रु-8 न परशुरामेण कीर्तिवीर्यं हत्वा हस्तिनागपुरस्य राज्यं गृहीतं. इतः कीर्तिवीर्यस्य सगर्ना
For Private And Personal